F भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok - bhagwat kathanak
भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok

bhagwat katha sikhe

भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok

भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok

भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok


ध्येयं सदा परिभवघ्नमभीष्टदोहं,

तीर्थास्पदं शिवविरिञ्चनुतं शरण्यम् ।

भृत्त्याहिं प्रणतपालभवाब्धिपोतं,

वन्दे महापुरुष ते चरणारविन्दम् ॥१॥


त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मी

धर्मिष्ठ आर्यवचसा यदगादरण्यम्।

मायामृगं दयितयेप्सितमन्वधावद्,

वन्दे महापुरुष ते चरणारविन्दम् ॥२॥


वंशीविभूषितकरान्नवनीरदाभात्

पीताम्बरादरुणबिम्बफलाधरोष्ठात्

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात् परं किमपि तत्वमहं न जाने ॥३॥


कृष्ण त्वदीयपदपंकजपंजरान्ते

अद्यैव मे विशतु मानसराजहंसः ।

प्राणप्रयाणसमये कफवातपित्तैः

कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥४॥


नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।

देवी सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥५॥


अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।

चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥६॥

भागवत मंगलाचरण श्लोक bhagwat manglacharan shlok

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3