F प्रातः कालीन वंदना pratah kalin vandana - bhagwat kathanak
प्रातः कालीन वंदना pratah kalin vandana

bhagwat katha sikhe

प्रातः कालीन वंदना pratah kalin vandana

प्रातः कालीन वंदना pratah kalin vandana

 प्रातः कालीन वंदना pratah kalin vandana

प्रातः कालीन वंदना Pratah kalin vandna

प्रातःकाल की स्तुति

गृहे गृहे गोपवधूकदम्बाः सर्वे मिलित्वा समवाप्य योगम् ।

पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ॥१॥


मन्दारमूले वदनाभिरामं विम्बाधरे पूरितवेणुनादम्।

गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ॥२॥


सुखे शयानं निलये च विष्णुं देवर्षिमुख्या मुनयः प्रपन्नाः ।

तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ॥३॥


वृन्दावने गोपगणाश्च गोप्यो विलोक्य गोविन्दवियोगखिन्नाम् ।

राधां जगुः साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ॥४॥


गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम् ।

उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति ॥५॥


जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि ।

समस्तभक्तातिविनाशनानि गोविन्द दामोदर माधवेति ॥६॥


गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण।

गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति ॥७॥


सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव ज्ञेयम् ।

देहावसाने त्विदमेव जाप्यं गोविन्द दामोदर माधवेति ॥८॥


श्रीकृष्ण राधावर गोकुलेश गोपालगोवर्धन नाथ विष्णो।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥९॥


हरे मुरारे मधुसूदनाद्य श्रीराम सीतावर रावणारे।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥१०॥


श्रीजानकीजीवनरामचन्द्र निशाचरारे भरताग्रजेश।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥११॥


श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव ।

जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥१२॥



 प्रातः कालीन वंदना pratah kalin vandana

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3