अथ पञ्चधाटी - pancha dhati stotra lyrics

 अथ पञ्चधाटी 

अथ पञ्चधाटी - pancha dhati stotra lyrics


रामानुज सम्प्रदाय / रविवार पाठ-१ 

पादुके यतिराजस्य कथयन्ति यदाख्यया ।

तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥


पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः बौद्धध्वान्तनिरासवासरपति नेभकण्ठीरवः

मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १ ॥


पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । 

वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥


चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्ड सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम् धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥


त्रय्या माङ्गल्यसूत्रं त्रिथायुगपयुग रोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयविदां सम्बदांहारसूत्रम् ।

प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥


पाषण्डसागरमहाबडबामुखाग्निः श्रीरङ्गराजचरणाम्बुजमूलदासः । 

श्रीविष्णुलोकमणि मण्डपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ ५ ॥

 इति श्रीपञ्चधाटी समाप्ता ॥५॥

रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close