अथ पञ्चधाटी
रामानुज सम्प्रदाय / रविवार पाठ-१
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः बौद्धध्वान्तनिरासवासरपति नेभकण्ठीरवः
मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १ ॥
पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥
चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्ड सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम् धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥
त्रय्या माङ्गल्यसूत्रं त्रिथायुगपयुग रोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयविदां सम्बदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥
पाषण्डसागरमहाबडबामुखाग्निः श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणि मण्डपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ ५ ॥
इति श्रीपञ्चधाटी समाप्ता ॥५॥
रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं।