श्री मुकुन्दमाला स्तोत्र - mukunda mala stotram lyrics

श्री मुकुन्दमाला स्तोत्र 

लिरिक्स 

श्री मुकुन्दमाला स्तोत्र - mukunda mala stotram lyrics


घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने । 

तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥ 

श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । 

नाथेति नागशयनेति जगन्निवासेति आलापनं प्रतिपदं कुरु मे मुकुन्द ॥ १ ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । 

जयतु जयतु मेघश्यामलः कोमलाङ्गः जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥

मुकुन्द मूर्जा प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । 

अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । 

रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ४


नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्यद्भव्यं भवतु भगवन्पूर्वकर्मानुरूपम् । 

एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५ ॥


दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । 

अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६ ॥

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः ।

 प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७ ॥

चिन्तयामि हरिमेव सन्ततं मन्दमन्द हसिताननाम्बुजं 

नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ ८ ॥

करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । 

हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेद मद्यत्यजामि ॥ ९ ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । 

सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ १० ॥


माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । 

आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११ ॥


भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । 

विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२

भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । 

सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३ ॥

तृष्णातोये मदनपवनोद्भूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । 

संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४ ॥


माद्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । 

मास्माष माधव त्वामपि भुवनपते चेतसापढुवानान् माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ १५ ॥


जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु। 

कृष्णं लोकय लोचनद्वय हरेर्गच्छाघ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ १६ ॥


हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्कोतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १७ ।


हे माः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुंमन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं महः || १८ ॥


पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गो लघुः तेजो निश्श्वसनं मरुत् तनुतरं रन्ध्र सुसूक्ष्म नभः । 

क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १९ ॥


बद्धनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । 

नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ २० ॥


हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव

हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २१ ॥


भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिः गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । 

यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२ ॥


शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्र जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २३॥


व्यामोह प्रशमौषदं मुनिमनोवृत्ति प्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवनी सञ्जीवनै कौषधम् । भक्तात्यन्तहितौषधं भवभयप्रध्वंसनै कौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ २४ ॥


अम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि

तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वन्द्वाम्भोरुहसंस्मृतिर्विजयते देवः स नारायणः ॥ २५ ॥


श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । 

हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६ ॥

मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । 

त्वद्भुत्यभृत्यपरिचारकभृत्यभृत्य_भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७


नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति । 

यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् || २८ ॥


मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । 

हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९ ॥

तत्त्वं ब्रुवाणानि परं परस्मात् मधु क्षरन्तीव सतां फलानि । 

प्रावर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायण गोचराणि ॥ ३० ॥

इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धि जर्जरम् । 

किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३१ ॥


दारा वाराकरवरसुता ते तनूजो विरिञ्चिः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । 

मुक्तिर्माया जगदविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्नजाने ॥ ३२ ॥


कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णे नामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः । 

कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥ ३३ ॥


तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खिल त्वम् । 

संसारसागरनिमग्नमनन्त दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४ ॥ 

नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । 

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५ ॥


श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । 

श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ ३६ ॥

अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति । 

वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ ३७ ॥

ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । 

समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां च वैष्णवीम् ॥ ३८ ॥


क्षीरसागरतरङ्गशीकरा - सारतारकितचारुमूर्तये । 

भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ ३९ ॥

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रौ द्विजन्मपदपद्मशरावभूताम् । 

तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४० ॥

कुम्भेपुनर्वसौजातं केरले चोलपट्टणे । 

कौस्तुभाम्शं धराधीशं कुलशेखरमाश्रये ॥

इति मुकुन्दमाला सम्पूर्णा ॥


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close