गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra 2024

गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra


गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra,




 गणेश पूजन विधि मंत्र सहित gauri ganesh pujan mantra

Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित,

गणेश पूजन विधि मंत्र सहित सज्जनो कोई भी कार्य करने के पूर्व गणेश जी का पूजन अवश्य ही किया जाता है। प्रथम पूज्य श्री गणेश भगवान हैं, छोटी पूजा से लेकर बड़ी-बड़ी पूजा यज्ञ में सर्वप्रथम गणेश पूजन ही होता है। इसलिए हम सबको गणेश पूजन की विधि मंत्र आना बहुत आवश्यक है। आइये आज हम गणेश पूजन विधि मंत्र सहित विधिवत रूप से सीखेंगे। सर्वप्रथम गणेश जी की पूजा क्यों होती है इसका उल्लेख कई पुराणों में आता है। शिव महापुराण के अंतर्गत ऐसी कथा आती है जब भगवान शंकर ने गणेश भगवान के सर को अपने त्रिशूल से काट दिया था। उस समय उनकी माता पार्वती जगदंबा बहुत क्रोधावेश में आ गई थी। उन्होंने कहा था कि अगर मेरा पुत्र जीवित नहीं होगा तो मैं प्रलय कर डालूंगी। तब सभी देवताओं ने महादेव से प्रार्थना किया। महादेव ने गणेश जी के सर के स्थान पर हाथी का सर लगाया और सभी देवताओं ने गणेश जी को दिव्यवर प्रदान किया। महादेव ने तभी से यह वचन दिया कि आज से गणेश प्रथम पूज्य होंगे।

अथ देवपूजापद्धतिः प्रारम्भः

प्रातः काल स्नान सन्ध्योपासनादि नित्यकर्म के पश्चात् अथवा शुभ मुहूर्त में सपत्नीक यजमान शुद्धवस्त्र धारण कर ऊन या कुशा के आसन पर पूर्वाभिमुख बैठकर, दीप जलाकर गायत्री या इस मन्त्र से शिखा - बन्धन करे-

ॐ ऊर्ध्वकेशि विरूपाक्षि मांसशोणित भोजने।

तिष्ठ देवि शिखामध्ये चामुण्डे चापराजिते॥

 

यजमान के ललाट पर तिलक करें

ॐ स्वस्ति नऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो ऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ||

 

बाह्याभ्यन्तरशुद्धिः

बायें हाथ में जल लेकर दायें हाथ से अपने ऊपर जल छिड़कते हुए निम्नलिखित मन्त्र पढ़ें-

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।

यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

पुण्डरीकाक्षः पुनातु-३।

 

तीन बार आचमन करें-

ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।

आचमन के बाद ॐ गोविन्दाय नमः । जल से हाथ धोकर गायत्री मन्त्र से प्राणायाम करें।

 

जल छिड़क कर इस मन्त्र से आसन शुद्धि करें।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

 

आसन के नीचे ॐ भूर्भुवः स्वः शक्राय नमः बोलकर जल से त्रिकोण लिखकर मस्तक पर लगावें ।

 

पवित्रीधारणम्

दाहिनी अनामिका में दो कुश की तथा बायीं में तीन की पवित्री धारण करें

ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्व: प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः | तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुनेतच्छकेयम् ॥

स्वस्तिवाचनम्

ॐ आनो भद्राः क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्भिदः ।

देवानो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्षितारो दिवे दिवे ||

देवानाम्भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्त्तताम् ।

देवाना सख्यमुप सेदिमा व्वयन्देवा न आयुः प्रतिरन्तु जीवसे ||

तान्पूर्व्वया निविदा हूमहे व्वयं भगम्मित्रमदितिन्दक्क्षमस्रिधम् ।

अर्यमणं वरुण सोममश्विना सरस्वती नः सुभगामयस्करत् ॥

तन्नो व्वातो मयोभु व्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः ।

तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्ण्या युवम् ॥ तमीशानञ्जगतस्तस्त्थुषस्य्पतिन्धियञ्जिवमवसे हूमहे व्वयम् ।

पूषानो यथा व्वेद - सामसद्वृधे रक्क्षिता पायुरदब्धः स्वस्तये ||

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ||

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्ग्मयः ।

अग्ग्निजिह्वा मनवः सूरचक्क्षसो विश्वे नो देवाऽअवसागमन्त्रिह ॥

भद्रंकर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्क्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥

शतमिन्नुशरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मानो मद्ध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्क्षमदितिर्माता स पिता स पुत्रः |

विश्वेदेवाऽअदितिः पञ्च जनाऽअदितिर्जातमदितिर्जनित्त्वम् ॥

द्यौः शान्तिरन्तरिक्क्षथं शान्तिः पृथिवी शान्ति - रापः शान्तिरोषधयः शान्ति । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्व शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ यतो यतः समीहसे ततो नोऽअभयं कुरु । शन्नः कुरुप्रजाब्भ्योऽभयन्नः पशुब्भ्यः || विश्वानि देवसवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव॥

 

ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधि पतये नमः ॥ ॐ लक्ष्मीनारायणाभ्यान्नमः ॥ ॐ उमामहेश्वराभ्यान्नमः ॥ ॐ वाणीहिरण्य गर्भाभ्यान्नमः ॥ ॐ शचीपुरन्दराभ्यान्नमः || ॐ मातृपितृचरणकमलेभ्यो नमः ॥ ॐ इष्टदेवताभ्यो नमः ॥ ॐ ग्रामदेवताभ्यो नमः ॥ ॐ स्थानदेवताभ्यो नमः ॥ ॐ वास्तु देवताभ्यो नमः ॥ ॐ सर्वेभ्यो देवेभ्यो नमः ॥ ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ अविघ्नमस्तु ।।

यह भी देखें आपके लिए उपयोगी हो सकता है...

  1. धार्मिक कहानियाँ
  2. दुर्गा-सप्तशती
  3. विद्यां ददाति विनयं
  4. गोपी गीत लिरिक्स इन हिंदी अर्थ सहित
  5. भजन संग्रह लिरिक्स 500+ bhajan 
  6. गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित
  7. कथा वाचक कैसे बने ? ऑनलाइन भागवत प्रशिक्षण

ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।

लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥

संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥

अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।

येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ||

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः

येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः ।

तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ||

अनन्यांश्चिन्तयन्तो मां ये जनाः पर्युपासते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||

स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।

पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णि-काम् ॥

 

कर्मपात्र के नीचे चावल तथा उसके जल में गन्ध अक्षत पुष्प डालकर वरुण और गंगादि नदियों का आवाहन करें ।

ॐ इमम्मे वरुणश्रुधि हवमद्या च मृडय। त्वामवस्युराचके॥

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥

ॐ भूर्भुवः स्वः गङ्गादिसरिद्भ्यो नमः । आवाहयामि ॥


त्रिकुश या दूर्वा के बने पवित्रक से उस जल का आलोडन करें ।

ॐ वरो वरेण्यो वरदो वराहो धरणीधरः ।

आयातु कर्मपात्रेऽस्मिन् सर्वदिक्षु भयापहम् ।

ॐ कर्मपात्रं सुसम्पन्नम् ।।

इसी कर्मपात्र के जल से कुशपवित्रक के द्वारा ॐ अपवित्रः पवित्रो वा इस मन्त्र से पूजा की सभी सामग्री तथा स्थान का प्रोक्षण कर इसी जल को सङ्कल्पादि सभी पूजाकार्यों में लें ।

 

दाहिने हाथ में जलचन्दनचावलपुष्प और दक्षिणा लेकर सङ्कल्प करें ।

सङ्कल्पः

हरिः ॐ तत्सद्विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्ध श्रीश्वेतवाराहकल्पे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भूर्लोके भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे यमुनातटे इन्द्रप्रस्थे अमुकक्षेत्रे अमुकसंवत्सरे अमुकर्ती अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अद्य शुभपुण्यतिथौ अमुकगोत्र: अमुकनाम शर्माऽहं ममात्मनः सपरिवारस्य धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मनसेप्सितसकलकामनासंसिद्ध्यर्थं सकलदुरितोप—

 

  • ब्राह्मण शर्माहं, क्षत्रिय वर्माहं, वैश्य गुप्तोहं इस प्रकार बोले। दूसरे के लिये किया जाये तो (अमुकनाम्नः प्रतिनिधिभूतोऽहं ) तथा 'करिष्यामि कहें।

 

शमनपूर्वकम् सुखसौभाग्यसन्तत्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थम् अमुकदेवता प्रीत्यर्थम् अमुककर्म करिष्ये।

 

पुन: जल लेकर कर्मांग देवताओं के पूजन का संकल्प करें

तदङ्गत्वेन गणपतिपूजनं कलशार्चनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धम् आचार्यादिवरणानि अग्निस्थापनपूर्वक सूर्यादिनवग्रहाणां स्थापनं पूजनं च करिष्ये।

तत्रादौ दीपपूजनं शंखघण्टार्चनं दिग्रक्षणं च करिष्ये।

१. जो-जो कार्य करने अपेक्षित हों संकल्प में उन्हें ही बोलें। अनावश्यक को छोड़ दें ।

 

 

दीपपूजनम्

ॐ भो दीप ! ब्रह्मरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।

यावत्कर्म समाप्तिः स्यात् तावत्त्वं सन्निधो भव ॥

ॐ भूर्भुवः स्वः दीपाधिष्ठातृदेवतायै नमः सकलोपचारार्थे गन्धअक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।

प्रार्थना

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।

त्राहि मां निर्याद्घोराद्दीपज्योतिर्नमोस्तुते ॥

 

शंखपूजनम्

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।

शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंख प्रपूजयेत् ॥

ॐ भूर्भुवः स्वः शंखस्थदेवतायै नमः आवाहयामि। सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।

प्रार्थना

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे |

नमितः सर्वदेवैश्च पाञ्चजन्य ! नमोस्तुते ॥

 

घण्टापूजनम्

आगमार्थं देवानां गमनार्थं तु रक्षसाम्।

घण्टानादं प्रकुर्वीत पश्चाद्घण्टां प्रपूजयेत् ॥

ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः आवाहयामि। सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि।

 

दिग् रक्षणम्

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।

ये भूता विघ्नकर्त्तार: ते नश्यन्तु शिवाज्ञया ||

अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम् ।

सर्वेषामविरोधेन पूजाकर्म समार।

यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः ।

स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।।

भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचना।

तेसर्वेऽप्यपगच्छन्तु पूजाकर्म करोम्यहम् ॥

ये श्लोक पढ़ते हुए चारों दिशाओं में पीली सरसों छिड़ककर दिग्रक्षण करें।

 

गणपतिपूजनम्

आवाहनम् पूगीफल (मौली लपेटी हुई सुपारी) में आवाहन करेंअक्षत पुष्प से महागणपति का

ॐ गणानां त्वा गणपतिथं हवामहे प्रियाणां त्वा प्रियपतिथं हवामहे निधीनां त्वा निधिपतिथं हवामहे वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् ॥

ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय श्रीमहागणपतये नमः। महागणपतिम् आवाहयामि स्थापयामि।

 

स्थापनम् (चावल हाथ में लेकर प्रतिष्ठा करें- )

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञ समिमन्दधातु । विश्वे देवा स इह मादयन्तामों३ प्रतिष्ठ ||

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये - नमः। महागणपतिः वरदो भव ।। यह बोलकर चावल गणेश जी को अर्पित करें ।

 

ध्यानम् (हाथ में फूल लेकर )

ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्त्रपात्।

स भूमि सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गलम् ॥

गौरीसुतं सकलविघ्नविनाशकारं, लम्बोदरं सुमुखभाषितमेकदन्तम् ।

नागाननं गणपतिं गजकर्णयुक्तं, वैनायक निखिलदेववरं नमामि ॥

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। ध्यानं समर्पयामि ॥ -

 

आसनम्

ॐ पुरुषएवेद सर्व्वयद्भूतं यच्च भाव्यम् ।

उतामृतत्त्वश्येशानोयदन्नेनातिरोहति ॥

विचित्र रत्नखचितं दिव्यास्तरणसंयुतम्।

स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित ||

ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः । आसनं सम० ॥

 

(हाथ में फूल लेकर )

पाद्यम् (पात्र में जल लेकर )

ॐ एतावानस्यमहिमातोज्यायाँश्च पूरुषः ।

पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम् ।

विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ! ॥

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पाद्यम् समर्पयामि ॥

 

अर्घ्यम् (पात्र में जल लेकर )

ॐ त्रिपादूर्ध्वऽउदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।

ततो विष्वव्यक्रामत्साशनानशने अभि ॥

गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर ।

अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अर्घ्यम् समर्पयामि।। ॐ

 

आचमनीयम् ( पात्र में जल लेकर )

ॐ ततो विराडजायतविराजोऽअधिपूरुषः ।

सजातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ||

विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित

गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ।।

ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः । आचमनीयम् समर्पयामि।।

 

स्नानम् ( पात्र में जल लेकर )

ॐ तस्माद्यज्ञात्त्सर्वहुतः सम्भृतम्पृषदाज्यम् ।

पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये||

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।

तदिदं कल्पितं देवस्नानार्थं प्रतिगृह्यताम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। स्नानम्, समर्पयामि।।

 

पश्चामृतस्नानम्

ॐ पञ्चनद्यः सरस्वतीमपियन्ति सस्त्रोतसः।

सरस्वती तु पञ्चधासो देशेऽभवत्सरित् ||

पञ्चामृतं मयानीतं पयोदधिघृतं मधु

शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पञ्चामृतस्नानम्, समर्पयामि।।

 

शुद्धोदकस्नानम्'

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त ऽआश्विनाः ।

श्येतः श्येताक्षोऽरुणस्तेरुद्राय पशुपतये कर्णायामाऽअवलिप्तारौद्रानभो रूपाः पार्ज्जन्याः॥

कावेरी नर्मदा वेणी तुङ्गभद्रा सरस्वती |

गङ्गा च यमुना तोयं मया स्नानार्थमर्पितम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । शुद्धोदकस्नानम् समर्पयामि।।

 

वस्त्रम

ॐ तस्माद्यज्ञात्सर्वहुतऽऋचः सामानि यज्ञिरे ।

छन्दासि यज्ञिरे तस्माद्यजुस्तस्मा - दजायत ॥

शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् ।

देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। वस्त्रम् समर्पयामि।।

 

यज्ञोपवीतम्

ॐ तस्मादश्वाऽअजायन्त ये केचोभयादतः।

गावो ह यज्ञिरे तस्मात्तस्माज्जाताऽ अजावयः॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।

उपवीतं मया दत्तं गृहाण परमेश्वर ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। यज्ञोपवीतम् समर्पयामि।।

यह भी देखें आपके लिए उपयोगी हो सकता है...

गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra,

  1. धार्मिक कहानियाँ
  2. दुर्गा-सप्तशती
  3. विद्यां ददाति विनयं
  4. गोपी गीत लिरिक्स इन हिंदी अर्थ सहित
  5. भजन संग्रह लिरिक्स 500+ bhajan 
  6. गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित
  7. कथा वाचक कैसे बने ? ऑनलाइन भागवत प्रशिक्षण

गन्धम्

ॐ तं यज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः ।

तेन देवाऽअयजन्त साठ्याऽऋषयश्च ये ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। गन्धं समर्पयामि ॥

 

अक्षताः

ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत ।

अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विद्र ते हरी ॥

अक्षताश्च सुरश्रेष्ठाः कुंकुमाक्ता: सुशोभिताः ।

मया निवेदिता भक्त्या गृहाण परमेश्वर ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अक्षतान् समर्पयामि।।

 

पुष्पम्

ॐ यत्पुरुषव्यदधुः कतिधा व्यकल्पयन् ।

मुखड्रिमस्यासीत्किम्बाहू किमूरू पादाऽ उच्येते ||

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो! ।

मयाहृतानि पुष्पाणि पूजार्थं प्रति गृह्यताम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। पुष्पं समर्पयामि।।

 

दूर्वांकुरान्

ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि ।

एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ।।

दूर्वांकुरान्सुहरितानमृतान्मङ्गलप्रदान्।

आनीतांस्तव पूजार्थं गृहाण गणनायक ॥

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दुर्वांकुरान्सम० ॥

Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित, Gauri Ganesh Pujan Mantra गणेश पूजन विधि मंत्र सहित,

नानापरिमलद्रव्यम्

ॐ अहिरिवभोगैः पर्येति बाहुयाया हेतिम्परिबाधमानः ।

हस्तघ्नोव्विश्वावयुनानि विद्वान्पुमान्पुमा सम्परिपातु विश्वतः || नानापरिमलैर्द्रव्यैर्निमितं चूर्णमुत्तमम् ।

अबीर नामकं चूर्णं गन्धं चारुप्रगृह्यताम्।।

ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः । पुष्पं समर्पयामि।।

 

धूपम्

ॐ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्न्यः कृतः।

ऊरूतदस्य यद्वैश्यः पद्भ्याएं शूद्रोऽ अजायत॥

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः |

आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। धूपम् आघ्रापयामि।।

 

दीपम्

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽ अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरंजायत॥

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।

दीपं गृहाण देवेश! त्रैलोक्यतिमिरापहम् ।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । दीपं दर्शयामि ॥

 

नैवेद्यम्

ॐ नाभ्याऽआसीदन्तरिक्षधं शीर्णोद्यौः समवर्त्तत ।

पदयाम्भूमिर्द्दिश: श्रोत्रात्तथा लोकाँ२ ॥ऽअकल्पयन् ॥

शर्कराखण्डखाद्यानि पयो दधिघृतानि च ।

आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । नैवेद्यम् समर्पयामि ॥

 

ऋतुफलम्

ॐ याः फलिनीर्याऽअफलाऽअपुष्पायाश्च पुष्पिणीः |

बृहस्पतिप्रसूतास्तानो मुञ्च न्त्व हसः ॥

इदं फलं मया देव स्थापितं पुरतस्तव।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। ऋतुफलम् समर्पयामि।।

 

ताम्बूलम्

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत |

वसन्तोस्यासीदाज्यङ्ग्रीष्म ऽइध्मः शरद्धविः ॥

पूगीफलमहद्दिव्यं नागवल्लीदलैर्युतम् ।

एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । एलालवङ्गपूगीफलसहितम् ताम्बूलम् समर्पयामि।।

दक्षिणा (प्रदक्षिणा)

ॐ सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः । देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषं पशुम्॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।

अन्नतपुण्यफलदमतः शान्तिं प्रयच्छ मे।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दक्षिणां प्रदक्षिणां च समर्पयामि।।

 

नीराजनम्

ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमो नमो व्रातेब्भ्यो व्रातपतिब्भ्यश्च वो नमो नमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमो नमो विरूपेब्भ्योविश्वरूपेब्भ्यश्च वो नमः ॥

पञ्चवर्त्तिसमायुक्तं कर्पूरेण समन्वितम्।

आरार्त्तिकमहं कुर्वे पश्य मे वरदो भव।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। कर्पूरनीराजनं समर्पयामि।।

 

मन्त्रपुष्पम्

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।

ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साद्ध्याः सन्ति देवाः ||

नानासुगन्धिपुष्पाणि ऋतुकालोद्भवानि च ।

पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर!।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । मन्त्रपुष्पं समर्पयामि।।

 

विशेषार्घ्यम् (अर्घपात्र में जल चन्दन चावल फल फूल दूर्वा दधि द्रव्य लेकर)

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक ! |

भक्तानामभयं कर्त्ता त्राताभवभवार्णवात् ॥

द्वैमातुरकृपासिन्धो ! षाण्मातुराग्रज प्रभो ! |

वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थ ॥

अनेन सफलार्घ्येण सफलोऽस्तु सदा मम ||

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। विशेषार्घ्यं समर्पयामि।।

 

प्रार्थना

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय |

नागाननाय श्रुति यज्ञविभूषिताय गौरीसुताय गणनाथ ! नमोनमस्ते ||

लम्बोदर नमस्तुभ्यं सततं मोदक - प्रिय।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। प्रार्थनापूर्वकं नमस्कारान् सम०।।

 

 अर्पणम्

अनेन कृतेन पूजनेन श्रीमन्महागणपतिः प्रीयतां न मम । तत्सत् परमेश्वरार्पणमस्तु ।।

गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra, गौरी गणेश पूजन वैदिक मंत्र lyrics / gauri ganesh pujan mantra,
पुष्य अक्षत को श्रद्धापूर्वक पृथ्वी पर रख पुनः पुष्प अक्षत लें निम्न मन्त्र से देवी की प्रार्थना करें -

नमो देव्यै महादेव्यै शिवायै शतत् नमः ।
नमः प्रकृत्यै भद्रार्य निहताः प्रणतास्म् ताम् ॥

संकल्पः- अब कुश, अक्षत, पुष्प, जल लेकर निम्न प्रकर से संकल्प करें । ( अमुक के स्थान पर आगे का नाम उच्चारण करता जाए । )

ॐ विष्णुर्विष्णुर्विष्णुः ॐ स्वस्ति श्रीमन्मुकन्दसच्चिदानन्दस्याज्ञया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्टमे श्रीश्वेतबाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत-त्रोता-द्वापर- कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण-भूमण्डलान्तर्गतसप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परम-पवित्रे भारतवर्षे आर्यावर्तान्तर्गतकाशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नाना-तीर्थयुक्त कर्मभूमौ मध्यरेखाया मध्ये अमुक दिग्भागे अमुकक्षेत्रे ब्रह्मावर्तादमुकदिग्भागा- वस्थितेऽमुकजनपदे तज्जनपदान्तर्गते अमुकग्रामे श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्य-समयतोऽमुक संख्यापरिमिते प्रवर्तमानवत्सरे प्रभवादिषष्ठिसम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, यथांशकलग्नमुहूर्तनक्षत्रायोगकरणान्वित.अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थे देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु, सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं श्रीअमुकदेवताप्रीत्यर्थम् अमुककामनया ब्राह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धîर्थ- ममुकसंख्यया परिमितजपदशांश-होम-तद्दशांशतर्पण-तद्दशांश-ब्राह्मण-भोजन रूपं कर्म करिष्ये।

अथवा –

ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सकुटुम्बस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वारिष्टनिरसनार्थं सर्वदा शुभफलप्राप्तिमनोभि- लषितसिद्धिपूर्वकम् अमुकदेवताप्रीत्यर्थं होमकर्माहं करिष्ये। अक्षत सहित जल भूमि पर छोड़ें।

तदङ्गत्वेन कैलश स्थापनं वरुण पूजनं सूर्यादि नौग्रह देवता स्थापनं पूजनं च करिष्ये ॥२॥

तत्रादौ निर्विघ्नता सद्ध्यिर्थ गणेशाम्बिकयोः पूजनं च करिष्ये ॥ कहकर भूमि पर छोड़ दें ।


पृथ्वी, गौरी, गणेश पूजन विधि

पूजनकर्त्ता हाथ में अक्षत, पुष्प लेकर हाथ जोड़े ( पृथ्वी के लिए ) और नीचे का मन्त्र पढ़कर पृथ्वी के ऊपर रख दें -

ॐ स्योना पृथिवि नो भवान्नृक्षरा निवेशनी । यच्छा नः शर्म्म सप्रथाः ।

पुनः गणेशजी के लिए अक्षत पुष्प लेकर हाथ जोड़े और नीचे का मन्त्र कहकर गणेशजी को चढ़ा दें -

ॐ गजाननं भूतगणादिसेवितं कपित्थमजम्बूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वर पाद पंकजम् ॥


इसी प्रकार निम्न मन्त्र से गौरि के लिए अक्षत पुष्प चढ़ाए -

ॐ जयन्ती मंगला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवाधात्री स्वाहा स्वधा नमोस्तुते ॥


अब पृथ्वी, गणेशजी और गौरीजी तीनों का क्रम से निम्न विधि से पूजन करते जाए । पृथ्वी का आह्वान प्रतिष्ठा नहीं करना चाहिए । अतः गौरी - गणेश का आह्वान, प्रतिष्ठा चावल लेकर करें ।

आह्वानः--
आगच्छ भगवान् देव स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्यामि तावत्वं सन्निधौ भव ॥


गणेश का आवाहन- हाथ में अक्षत लेकर
ॐ गणानां त्वा गणपति ँ हवामहे प्रियाणां त्वा प्रियपति ँ हवामहे निधीनां त्वा निधिपति ँ हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्।।

एह्येहि हेरम्ब महेशपुत्र !  समस्तविघ्नौघविनाशदक्ष !।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् ! नमस्ते।।


ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च।

हाथ के अक्षत को गणेश जी पर चढ़ा दें। पुनः अक्षत लेकर गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।

गौरी का आवाहन -
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः  सुभद्रिकां   काम्पीलवासिनीम्।।

 हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
 लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्।।

    ॐभूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि,

                        पूजयामि च।
प्रतिष्ठाः--
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्यमर्चायै मामहेति च कञ्चन ॥

आसनः--
रम्यं सुन्दरं दिव्यं सर्वं सौख्यकरं शुभम् ।
आसनं च मयादत्तं गृहाण परमेश्वर ॥
आसनं समर्पयामि ॥

पाद्यः--
उष्णोदकं निर्मलं च सर्व सौगन्ध संयुतम् ।
पाद प्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥
पाद्यं समर्पयामि ॥

अर्घ्यः--
गृहाण देवेश ! गन्धपुष्पाक्षत सह ।
करुणाकर मे देव गृहाणार्घ्य नमोस्तुते ॥
अर्घ्य समर्पयामि ॥

आचमनः--
सर्वतोर्थ वक्तं सुगन्धि निर्मलं जलम् ।
आचम्यताम् मयादत्तं गृहाण परमेश्वर ॥
आचमं स. ॥

स्नानः--
-ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः।।

गंगा सरस्वती रेवा पयोष्णी नर्मदा जलैः ।
स्नापितोऽसि त्वया देव तथा शान्तिं कुरुष्व मे ॥

वस्त्रः--
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो3 मनसा देवयन्तः।।

सर्व भूषादिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं वाससी प्रतिगृहीताम् ॥
वस्त्र समर्पयामि ॥

यज्ञोपवीत - ( केवल गणेशजी को ) -
ॐ यज्ञोपवीतं परमं पवित्रां प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।।

             यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।

नवाभिर्नन्तुभिर्युक्त त्रिगुणं देवतामयं । उपवीर्तेमपादत्तं गृहाण परमेश्वर ॥
यज्ञोपवीतं समर्पयामि ॥

चन्दनः--
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः।
 त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत।।

श्रीखण्डं चन्दनं दिव्यं गन्धढ्य सुमनोहरं ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्याताम् ॥
गन्धं सं. ॥

कुम्कुम ( रोली )ः--
कुम्कुमं कामनादिव्यं कामिनीकाम् संभवम् । कुम्कुमेवार्चितोदेव गृहाण परमेश्वर ॥
कुम्कुमं सं. ॥

अक्षतः--
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
         अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी।।
अक्षतांश्चसुरश्रेष्ठ कुम्कुभोक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
अक्षतान् सं. ॥

पुष्पः--
ॐ ओषधीः  प्रति  मोदध्वं  पुष्पवतीः प्रसूवरीः।
          अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः।।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मया नीतानि पुष्पाणि गृहाण परमेश्वर ॥
पुष्पाणि सं. ॥

दूर्वा ( दूब )ः--
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।

        एवा नो दूर्वे प्रतनुसहश्रेण शतेन च।।

त्वंदूर्वेऽमृत जन्मासि वन्दितासि सुरैरपि । सौभाग्य सन्ततिर्देहि सर्व कार्यकारी भव ॥ दूर्व सं. ॥

सिन्दूरः--
-ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः।।
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्द्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ सिन्दूरं सं. ॥

धूपः--
ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्वतं योऽस्मान् धूर्व्वति तं धूर्व्वयं वयं धूर्व्वामः। देवानामसि वद्दितम ँ                     सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्।।
वनस्पतिरसोदभूतो गन्धाढ्यो गन्ध उत्तमः ॥ आघ्रेयः सर्वदेवतां धूपोऽयं प्रतिगृह्यताम् । धूपमाघ्रापयामि ॥

दीपः--
- ॐ अग्निर्ज्योतिज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।

अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा।।

ज्योर्ति सूर्यः सूर्यो ज्योतिः स्वाहा।।
राज्यं च वर्ति संयुक्त वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥ दीपं दर्शयामि ।

नैवेद्यः--
ॐ नाभ्या आसीदन्तरिक्ष Ủ शीर्ष्णो द्यौः समवर्तत।

पद्भ्यां भूमिर्दिशः श्रोत्राँत्तथा लोकाँ2 अकल्पयन्।।

ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ समानाय स्वाहा।

ॐ उदानाय स्वाहा। ॐ व्यानाय स्वाहा।
शर्कराघृत संयुक्त मधुर स्वादुचोत्तमम् । उपहारं समायुक्तं नैवेद्य प्रतिगृह्यताम् ॥ नैवेद्यं निवेदयामि ॥

आचमनः-- गंगाजलं समानीतं सुवर्णकलशेस्थितम् ॥

आचम्यताः-- सुरश्रेष्ठशुद्धमाचमनीयम् ॥ आचमनीयं सं. ॥

ऋतुफलः--
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ँ हसः।।

इदं फलं मया देव स्थापितं पुरतस्तव।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।।
नारिकेलफलं जम्बूफलं नारंगमुत्तमम् । कूष्माण्डं पुरतो भक्त्या कल्पितं प्रतिगृह्यताम् ॥ ऋतुफलं सं. ॥

ताम्बूल पूगीफलः--
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः।।
पूंगीफलं महादिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् । ताम्बूलं पूंगीफलं सं. ।

दक्षिणाः--
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम।।
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनन्त पुण्य फलदमतः शान्तिं प्रयच्छ मे । दक्षिणां सं. ॥

विशेषः-- पंचोपचार पूजन में यही मन्त्र प्रयोग किया जाता है । स्नान से लेकर दक्षिणा तक की विधि तीनों अर्थात् ( पृथ्वी गौरी गणेश ) के लिए करें ।

आगे भी अन्य देवों के पूजन के लिए यही मन्त्र और नियम काम में लाए । किसी सामग्री के अभाव में चावल का प्रयोग कर नियम पूरा करें । इसके बाद प्रार्थना अलग - अलग करनी चाहिए ।

हाथ में पुष्प - अक्षत लेकर नीचे के मन्त्र से प्रार्थना कर चढाएँ ।

पृथ्वी की प्रार्थना -

सशैल सागरां पृथ्वीं यथा वहसिमूर्द्धनि ।
तथा मां वह कल्याणं सम्पत्त्सन्ततिभिः सह ॥

गणेशजी की प्रार्थना -

ॐ रक्ष - रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक ।
भक्तानां अभयंकर्त्ता त्राता भव भवार्णवात् ॥
द्वै मातुर कृपासिन्धो षण्मातुराग्रज प्रभो ।
वरद् त्वं वरं देहि वांञ्छितं वाञ्छतार्थद ॥

गौरीजी की प्रार्थना -

शरणागतदीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽ‍स्तुते

नीचे दिए गए लिंक पर क्लिक करके पूजन संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close