संकल्पः-पृथ्वी, गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित ganesh puja mantra in sanskrit lyrics

संकल्पः-पृथ्वी, गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित 

ganesh puja mantra in sanskrit lyrics
संकल्पः-पृथ्वी, गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित ganesh puja mantra in sanskrit lyrics

पुष्य अक्षत को श्रद्धापूर्वक पृथ्वी पर रख पुनः पुष्प अक्षत लें निम्न मन्त्र से देवी की प्रार्थना करें -

नमो देव्यै महादेव्यै शिवायै शतत् नमः ।
नमः प्रकृत्यै भद्रार्य निहताः प्रणतास्म् ताम् ॥

संकल्पः- अब कुश, अक्षत, पुष्प, जल लेकर निम्न प्रकर से संकल्प करें । ( अमुक के स्थान पर आगे का नाम उच्चारण करता जाए । )

ॐ विष्णुर्विष्णुर्विष्णुः ॐ स्वस्ति श्रीमन्मुकन्दसच्चिदानन्दस्याज्ञया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्टमे श्रीश्वेतबाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत-त्रोता-द्वापर- कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण-भूमण्डलान्तर्गतसप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परम-पवित्रे भारतवर्षे आर्यावर्तान्तर्गतकाशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नाना-तीर्थयुक्त कर्मभूमौ मध्यरेखाया मध्ये अमुक दिग्भागे अमुकक्षेत्रे ब्रह्मावर्तादमुकदिग्भागा- वस्थितेऽमुकजनपदे तज्जनपदान्तर्गते अमुकग्रामे श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्य-समयतोऽमुक संख्यापरिमिते प्रवर्तमानवत्सरे प्रभवादिषष्ठिसम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, यथांशकलग्नमुहूर्तनक्षत्रायोगकरणान्वित.अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थे देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु, सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं श्रीअमुकदेवताप्रीत्यर्थम् अमुककामनया ब्राह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धîर्थ- ममुकसंख्यया परिमितजपदशांश-होम-तद्दशांशतर्पण-तद्दशांश-ब्राह्मण-भोजन रूपं कर्म करिष्ये।

अथवा –

ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सकुटुम्बस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वारिष्टनिरसनार्थं सर्वदा शुभफलप्राप्तिमनोभि- लषितसिद्धिपूर्वकम् अमुकदेवताप्रीत्यर्थं होमकर्माहं करिष्ये। अक्षत सहित जल भूमि पर छोड़ें।

तदङ्गत्वेन कैलश स्थापनं वरुण पूजनं सूर्यादि नौग्रह देवता स्थापनं पूजनं च करिष्ये ॥२॥

तत्रादौ निर्विघ्नता सद्ध्यिर्थ गणेशाम्बिकयोः पूजनं च करिष्ये ॥ कहकर भूमि पर छोड़ दें ।


पृथ्वी, गौरी, गणेश पूजन विधि

पूजनकर्त्ता हाथ में अक्षत, पुष्प लेकर हाथ जोड़े ( पृथ्वी के लिए ) और नीचे का मन्त्र पढ़कर पृथ्वी के ऊपर रख दें -

ॐ स्योना पृथिवि नो भवान्नृक्षरा निवेशनी । यच्छा नः शर्म्म सप्रथाः ।

पुनः गणेशजी के लिए अक्षत पुष्प लेकर हाथ जोड़े और नीचे का मन्त्र कहकर गणेशजी को चढ़ा दें -

ॐ गजाननं भूतगणादिसेवितं कपित्थमजम्बूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वर पाद पंकजम् ॥


इसी प्रकार निम्न मन्त्र से गौरि के लिए अक्षत पुष्प चढ़ाए -

ॐ जयन्ती मंगला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवाधात्री स्वाहा स्वधा नमोस्तुते ॥


अब पृथ्वी, गणेशजी और गौरीजी तीनों का क्रम से निम्न विधि से पूजन करते जाए । पृथ्वी का आह्वान प्रतिष्ठा नहीं करना चाहिए । अतः गौरी - गणेश का आह्वान, प्रतिष्ठा चावल लेकर करें ।

आह्वानः--
आगच्छ भगवान् देव स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्यामि तावत्वं सन्निधौ भव ॥


गणेश का आवाहन- हाथ में अक्षत लेकर
ॐ गणानां त्वा गणपति ँ हवामहे प्रियाणां त्वा प्रियपति ँ हवामहे निधीनां त्वा निधिपति ँ हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्।।

एह्येहि हेरम्ब महेशपुत्र !  समस्तविघ्नौघविनाशदक्ष !।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् ! नमस्ते।।


ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च।

हाथ के अक्षत को गणेश जी पर चढ़ा दें। पुनः अक्षत लेकर गणेशजी की दाहिनी ओर गौरी जी का आवाहन करें।

गौरी का आवाहन -
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः  सुभद्रिकां   काम्पीलवासिनीम्।।

 हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्।
 लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्।।

    ॐभूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि,

                        पूजयामि च।
प्रतिष्ठाः--
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्यमर्चायै मामहेति च कञ्चन ॥

आसनः--
रम्यं सुन्दरं दिव्यं सर्वं सौख्यकरं शुभम् ।
आसनं च मयादत्तं गृहाण परमेश्वर ॥
आसनं समर्पयामि ॥

पाद्यः--
उष्णोदकं निर्मलं च सर्व सौगन्ध संयुतम् ।
पाद प्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥
पाद्यं समर्पयामि ॥

अर्घ्यः--
गृहाण देवेश ! गन्धपुष्पाक्षत सह ।
करुणाकर मे देव गृहाणार्घ्य नमोस्तुते ॥
अर्घ्य समर्पयामि ॥

आचमनः--
सर्वतोर्थ वक्तं सुगन्धि निर्मलं जलम् ।
आचम्यताम् मयादत्तं गृहाण परमेश्वर ॥
आचमं स. ॥

स्नानः--
-ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽआश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा अवलिप्तारौद्रा नभोरूपाः पार्जन्याः।।

गंगा सरस्वती रेवा पयोष्णी नर्मदा जलैः ।
स्नापितोऽसि त्वया देव तथा शान्तिं कुरुष्व मे ॥

वस्त्रः--
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीरासः कवय उन्नयन्ति स्वाध्यो3 मनसा देवयन्तः।।

सर्व भूषादिके सौम्ये लोकलज्जा निवारणे । मयोपपादिते तुभ्यं वाससी प्रतिगृहीताम् ॥
वस्त्र समर्पयामि ॥

यज्ञोपवीत - ( केवल गणेशजी को ) -
ॐ यज्ञोपवीतं परमं पवित्रां प्रजापतेर्यत्सहजं पुरस्तात्। आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।।

             यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीततेनोपनह्यामि।

नवाभिर्नन्तुभिर्युक्त त्रिगुणं देवतामयं । उपवीर्तेमपादत्तं गृहाण परमेश्वर ॥
यज्ञोपवीतं समर्पयामि ॥

चन्दनः--
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः।
 त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत।।

श्रीखण्डं चन्दनं दिव्यं गन्धढ्य सुमनोहरं ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्याताम् ॥
गन्धं सं. ॥

कुम्कुम ( रोली )ः--
कुम्कुमं कामनादिव्यं कामिनीकाम् संभवम् । कुम्कुमेवार्चितोदेव गृहाण परमेश्वर ॥
कुम्कुमं सं. ॥

अक्षतः--
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
         अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी।।
अक्षतांश्चसुरश्रेष्ठ कुम्कुभोक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
अक्षतान् सं. ॥

पुष्पः--
ॐ ओषधीः  प्रति  मोदध्वं  पुष्पवतीः प्रसूवरीः।
          अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः।।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मया नीतानि पुष्पाणि गृहाण परमेश्वर ॥
पुष्पाणि सं. ॥

दूर्वा ( दूब )ः--
ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।

        एवा नो दूर्वे प्रतनुसहश्रेण शतेन च।।

त्वंदूर्वेऽमृत जन्मासि वन्दितासि सुरैरपि । सौभाग्य सन्ततिर्देहि सर्व कार्यकारी भव ॥ दूर्व सं. ॥

सिन्दूरः--
-ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः।।
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्द्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ सिन्दूरं सं. ॥

धूपः--
ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्वतं योऽस्मान् धूर्व्वति तं धूर्व्वयं वयं धूर्व्वामः। देवानामसि वद्दितम ँ                     सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्।।
वनस्पतिरसोदभूतो गन्धाढ्यो गन्ध उत्तमः ॥ आघ्रेयः सर्वदेवतां धूपोऽयं प्रतिगृह्यताम् । धूपमाघ्रापयामि ॥

दीपः--
- ॐ अग्निर्ज्योतिज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा।

अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा।।

ज्योर्ति सूर्यः सूर्यो ज्योतिः स्वाहा।।
राज्यं च वर्ति संयुक्त वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥ दीपं दर्शयामि ।

नैवेद्यः--
ॐ नाभ्या आसीदन्तरिक्ष Ủ शीर्ष्णो द्यौः समवर्तत।

पद्भ्यां भूमिर्दिशः श्रोत्राँत्तथा लोकाँ2 अकल्पयन्।।

ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ समानाय स्वाहा।

ॐ उदानाय स्वाहा। ॐ व्यानाय स्वाहा।
शर्कराघृत संयुक्त मधुर स्वादुचोत्तमम् । उपहारं समायुक्तं नैवेद्य प्रतिगृह्यताम् ॥ नैवेद्यं निवेदयामि ॥

आचमनः-- गंगाजलं समानीतं सुवर्णकलशेस्थितम् ॥

आचम्यताः-- सुरश्रेष्ठशुद्धमाचमनीयम् ॥ आचमनीयं सं. ॥

ऋतुफलः--
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ँ हसः।।

इदं फलं मया देव स्थापितं पुरतस्तव।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।।
नारिकेलफलं जम्बूफलं नारंगमुत्तमम् । कूष्माण्डं पुरतो भक्त्या कल्पितं प्रतिगृह्यताम् ॥ ऋतुफलं सं. ॥

ताम्बूल पूगीफलः--
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः।।
पूंगीफलं महादिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् । ताम्बूलं पूंगीफलं सं. ।

दक्षिणाः--
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम।।
हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनन्त पुण्य फलदमतः शान्तिं प्रयच्छ मे । दक्षिणां सं. ॥

विशेषः-- पंचोपचार पूजन में यही मन्त्र प्रयोग किया जाता है । स्नान से लेकर दक्षिणा तक की विधि तीनों अर्थात् ( पृथ्वी गौरी गणेश ) के लिए करें ।

आगे भी अन्य देवों के पूजन के लिए यही मन्त्र और नियम काम में लाए । किसी सामग्री के अभाव में चावल का प्रयोग कर नियम पूरा करें । इसके बाद प्रार्थना अलग - अलग करनी चाहिए ।

हाथ में पुष्प - अक्षत लेकर नीचे के मन्त्र से प्रार्थना कर चढाएँ ।

पृथ्वी की प्रार्थना -

सशैल सागरां पृथ्वीं यथा वहसिमूर्द्धनि ।
तथा मां वह कल्याणं सम्पत्त्सन्ततिभिः सह ॥

गणेशजी की प्रार्थना -

ॐ रक्ष - रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक ।
भक्तानां अभयंकर्त्ता त्राता भव भवार्णवात् ॥
द्वै मातुर कृपासिन्धो षण्मातुराग्रज प्रभो ।
वरद् त्वं वरं देहि वांञ्छितं वाञ्छतार्थद ॥

गौरीजी की प्रार्थना -

शरणागतदीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽ‍स्तुते

नीचे दिए गए लिंक पर क्लिक करके पूजन संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close