F मन्त्र पुष्पांजलि मंत्र / mantra pushpanjali lyrics sanskrit main - bhagwat kathanak
मन्त्र पुष्पांजलि मंत्र / mantra pushpanjali lyrics sanskrit main

bhagwat katha sikhe

मन्त्र पुष्पांजलि मंत्र / mantra pushpanjali lyrics sanskrit main

 मन्त्र पुष्पांजलि मंत्र / mantra pushpanjali lyrics sanskrit main

 मन्त्र पुष्पांजलि

मन्त्र पुष्पांजलि मंत्र / mantra pushpanjali lyrics sanskrit main


अंजली में पुष्प लेकर खड़े हो जायें।


ॐ मालतीमल्लिकाजाती- शतपत्रादिसंयुताम्।

पुष्पांलिं गृहाणेश तव पादयुगार्पितम्।।


ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।

ते ह नाकं महिमानः सचन्त यत्रा पूर्वे साध्याः सन्ति देवाः।।


नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।

पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि। (पुष्पाञ्जलि अर्पित करे।)


प्रदक्षिणा -
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः।

तेषा ँ सहस्रयोजनेऽव  धन्वानि   तन्मसि।


यानि कानि च पापानि जन्मान्तरकृतानि च।

तानि सर्वाणि  नश्यन्तु  प्रदक्षिणपदे  पदे।।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि।

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3