श्री पञ्चायुध स्तोत्रम्
लिरिक्स
स्फुरत्सहस्रारशिखातितीव्र सुदर्शनं भास्कर कोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं शखं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराग्रमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवर्षेः शा. सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरत्क्षोणित दिग्धसारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रु जलाग्निमध्ये यदृच्छयापत्सु महाभयेषु ।
पठेत्विदं स्तोत्रमनाकुलात्मा सुखीभवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयम् |
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तुभयाSन्वितं भुवि नृणां वैराग्यमेवाSभयम् ||-
इति पञ्चायुध स्तोत्रम् ॥
रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं।