F संध्याकालीन प्रार्थना श्लोक sandhyakalin prarthana - bhagwat kathanak
संध्याकालीन प्रार्थना श्लोक sandhyakalin prarthana

bhagwat katha sikhe

संध्याकालीन प्रार्थना श्लोक sandhyakalin prarthana

संध्याकालीन प्रार्थना श्लोक sandhyakalin prarthana

 संध्याकालीन प्रार्थना श्लोक 
sandhyakalin prarthana 


भजे व्रजैकमण्डनं समस्तपापखण्डनं

स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्।

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं

अनङ्गरङ्गसागरं नमामि कृष्णनागरम् ॥१॥


मनोजगर्वमोचनं विशाललोललोचनं

विधूतगोपशोचनं नमामि पद्मलोचनम् ।

करारविन्दभूधरं स्मितावलोकसुन्दरं

महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥२॥


कदम्बपुष्पकुण्डलं सुचारुगण्डमण्डलं

व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम्

यशोदया समोदया सगोपया सनन्दया

युतं सुखैकदायकं नमामि गोपनायकम् ॥३॥


सदैव पादपङ्कजं मदीयमानसे निजं

दधानमुक्तमालकं नमामि नन्दबालकम् ।

समस्तदोषशोषणं समस्तलोकपोषणं

समस्तगोपमानसं नमामि नन्दलालसम् ॥४॥


भुवो भरावतारकं भवाब्धिकर्णधारकं

यशोमतीकिशोरकं नमामि चित्तचोरकम् ।

 दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं

दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥५॥


गुणाकरं सुखाकरं कृपाकरं कृपापरं

सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।

नवीनगोपनागरं नवीनकेलिलम्पटंगमागे

नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥६॥


समस्तगोपनन्दनं हृदम्बुजैकमोदनं

नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् ।

निकामकामदायकं दृगन्तचारुसायकं

रसालवेणुगायकं नमामि कुञ्जनायकम् ॥७॥


विदग्धगोपिकामनोमनोज्ञतल्पशायिनं

नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम् ।

किशोरकान्तिरञ्जितं दृगञ्जनं सुशोभितं

गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ॥८॥


यदा तदा यथा तथा तथैव कृष्णसत्कथा

मया सदैव गीयतां तथा कृपा विधीयताम् । ।

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्

भवेत्सनन्दनन्दने भवे भवे सुभक्तिमान् ॥९

संध्याकालीन प्रार्थना श्लोक 
sandhyakalin prarthana

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3