F मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics - bhagwat kathanak
मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics

bhagwat katha sikhe

मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics

मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics

 मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics

मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics

मूलं धर्मतरोविवेकजलधेः पूर्णेन्दुमानन्ददं
वैराग्याम्बुजभास्करं ह्यघघनध्वान्तापहं तापहम्। 
मोहाम्भोधरपूगपाटनविधौ श्वासं भवं शङ्करं
वन्दे ब्रह्मकुलं कलङ्कशमनं श्रीरामभूपप्रियम् ॥७॥
(धर्म-वृक्षके मूल, विवेक-सिन्धुको आनन्द देनेवाले पूर्णचन्द्र, वैराग्य-कमलको प्रफुल्लित करनेवाले और पापतापके घनान्धकारको मिटानेवाले सूर्य, अज्ञानके बादलोंको उड़ा देनेवाले पवनरूप, कल्याण करनेवाले, संसारके कारण, ब्रह्माके पुत्र, कलङ्कके मिटानेवाले और श्रीरामके प्यारे शिवजीकी वन्दना करता हूँ॥ ७॥

www.bhagwatkathanak.in // www.kathahindi.com

सर्वश्रेष्ठ महादेव श्लोक की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करें

 मूलं धर्मतरोविवेकजलधेः shiva slokas in sanskrit lyrics


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3