आचार्याः पितरः पुत्रास् / acharya pitra putras
आचार्याः पितरः पुत्रास् तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा॥१-३४॥
-: हिंदी भावार्थ :-
आचार्यगण, पिता(ताऊ-चाचा), पुत्र और पितामह, और मामा, ससुर, पौत्र, साले तथा और भी संबंधी॥34॥