भीष्म स्तुती bhishma stuti lyrics

 भीष्म स्तुती bhishma stuti lyrics

भीष्म स्तुती

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ।।१।।

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या || ||

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यल तास्ये ।

मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तुकृष्ण आत्मा ||३ ।।

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ।।४।।

व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया ।

कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु || ||

स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थ: ।

धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ।।६।।

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।

शितविशिखहतोविशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः।।७।।

भगवति रतिरस्तु मे मुमूर्षो: यमिह निरीक्ष्य हता: गताः सरूपम् ।।८।।

ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।

तमनु तवत्य उन्मदान्धा: प्रं तिमगन् किल यस्य गोपवध्वः ।।९।।

मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।

एषाम्अर्हणमुपपेद ईक्षणीयो मम अक्षि गोचर एष आविरात्मा ।।१०।।

तमिमहमजं शरीरभाजां हृदि धिष्टितमात्मकल्पितानाम् ।

शमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ||११||

श्री सूत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।

आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ।।

भीष्म स्तुती bhishma stuti lyrics

संपूर्ण भजन संग्रह की सूची देखें

 भीष्म स्तुती bhishma stuti lyrics


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close