श्रीदेव्यथर्वशीर्षम् । Devi Atharvashirsham Lyrics

 श्रीदेव्यथर्वशीर्षम् । Devi Atharvashirsham Lyrics

श्रीदेव्यथर्वशीर्षम् । Devi Atharvashirsham Lyrics


देव्यथर्वशीर्षम्

श्रीगणेशाय नमः ॥ ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च । अहमानंदानानंदौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी । द्वे ब्रह्मणी वेदितव्ये । इति चाथर्वणी श्रुतिः । अहं पंचभूतानि |

 

अहं पंचतन्मात्राणि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् | अजाहमनजाहम् । अधश्चोर्ध्व च तिर्यक्चाहम् । अहाँ रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिंद्राग्नी अहमश्विना उभौ । अहाँसोमं त्वष्टारं भगं दधामि । अहं विष्णुमुरुक्रमम् । ब्रह्माणमुत प्रजापतिं दधामि ।

 

अहं दधामि द्रविण हविष्मते सुप्राव्ये यजमानाय सुव्रते । अहाँ राज्ञी संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहाँ सुवे पितरमस्य मूर्धन्मम योनिरस्वतः समुद्रे । य एवं वेद स दैवी संपदमाप्नोति ।

 

ते देवा अब्रुवन् ।

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।

दुर्गा देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ।

देवीं वाचमजनयंत देवास्तां विश्वरूपाः पशवो वदंति ।

सा नो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कंदमातरम् |

सरस्वती मदितिं दक्षदुहितरं नमामः पावनां शिवाम् ।

 

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।

तन्नो देवी प्रचोदयात् ।

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।

तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥

कामे योनिः कमला वज्रपाणिर्गुहा हंसा मातलिश्चाभ्रमिंद्रः ।

पुनर्गुहा सकला मायया चापृथक् क्लेशा विश्वमातादिविद्याः ॥

 

एषात्मशक्तिः । एषा विश्वमोहिनी पाशांकुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति । नमस्ते भगवति मातरस्मान्पाहि सर्वतः ।

 

सैषा वैष्णव्यष्टौ वसवः, सैवैकादश रुद्राः, सैषा द्वादशादित्याः, सैषा विश्वेदेवाः सोमपा असोमपाश्च, सैषा यातुधाना असुरा रक्षांसि पिशाचयक्षसिद्धाः ।

 

सैषा सत्त्वरजस्तमांसि, सैषा ब्रह्मविष्णुरुद्ररूपिणी, सैषा प्रजापतींद्रसैषा ग्रहनक्षत्रज्योतिःकलाकाष्टादिविश्वरूपिणी, तामहं प्रणौमि नित्यम् ।

 

पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।

अनंतां विजयां शुद्धां शरण्यां सर्वदां शिवाम् ।

वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् ।

अर्धेदुलसितं देव्या बीजं सर्वार्थसाधकम् ।

एवमेकाक्षरं मंत्रं यतयः शुद्धचेतसः ।

ध्यायंति परमानंदमया ज्ञानांबुराशयः ।

वाङ्मया ब्रह्मभूस्तस्मात्षष्ठव समन्वितम् ।

सूर्यो वामश्रोत्रबिंदुसंयुक्ताष्टतृतीयकम् ।

नारायणेन संमिश्रो वायुश्चाधारयुक्ततः ।

विच्चेनवार्णकोणस्य महानानंददायकः ।

हृत्पुंडरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् ।

पाशांकुशधरां सौम्या वरदाभयहस्तकाम् |

त्रिनेत्रां रक्तवसनां भक्तकामदुहं भजे ।

भजामि त्वां महादेवि महाभयविनाशिनि ।

महादारिद्र्यशमनि महाकारुण्यरूपिणि ।

 

यस्याः स्वरूपं ब्रह्मादयो न जानंति तस्मादुच्यते अज्ञेया ।

यस्या अंतो न लभ्यते तस्मादुच्यते अनंता ।

यस्या लक्षं नोपलक्ष्यते तस्मादुच्यते अलक्षा ।

यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा ।

एकैव सर्वत्र वर्तते तस्मादुच्यत एका ।

एकैव विश्वरूपिणी तस्मादुच्यतेऽनेका ।

अत एवोच्यतेऽज्ञेयाऽनंतालक्ष्याऽजैकानेका ।

मंत्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।

ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ||

 

यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।

तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् ।

नमामि भवभीतोऽहं संसारार्णवतारिणीम् ।

 

इदमथर्वशीर्ष योऽधीते । स पंचाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चा स्थापयति । शतलक्ष प्रजप्तापि नार्चाशुद्धिं च विंदति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।

 

दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।

महादुर्गाणि तरति महादेव्याः प्रसादतः ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायंप्रातः प्रयुंजानोऽपापो भवति ।

निशीथे तुरीयसंध्यायां जहवा वाक्सिद्धिर्भवति ।

नूतनायां प्रतिमायां जहवा देवतासांनिध्यं भवति ।

 

भौमाश्विन्यां महादेवीसंनिधौ जवा महामृत्युं तरति स महामृत्युं तरति । य एवं वेद । इत्युपनिषत् ॥

इति देव्यथर्वशीर्ष संपूर्णम् ॥

 श्रीदेव्यथर्वशीर्षम् । Devi Atharvashirsham Lyrics


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close