Sumukhascha Ekadanta / सुमुखश्चैकदन्तश्च-गणेश स्तुति

Sumukhascha Ekadanta

 सुमुखश्चैकदन्तश्च-गणेश स्तुति

Sumukhascha Ekadanta / सुमुखश्चैकदन्तश्च-गणेश स्तुति


 सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 

लम्बोदरश्च विकटो विघन्नाशो विनायकः ।। 

धुम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 

द्वादशैतानि नामानि यः पठेच्छुणुयादपि ।। 

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । 

सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ।। 

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । 

प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये ।। 

अभीप्सितार्थ सिद्ध्यर्थ पूजितो यः सुरासुरैः । 

सर्वविघ्नहरस्तस्मै श्री गणाधिपतये नमः ।। 

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । 

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ।। 

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।

येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ।। 

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । 

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽघ्रियुगं स्मरामि ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । 

येषामिन्दीवरश्यामो हृदयस्थो जनार्दन ।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । 

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।। 

सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । 

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।। 

विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।

सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ।। 

हाथ में लिए हुए अक्षत पुष्पादि को श्री गणेश जी के समीप रख दें।) 

Sumukhascha Ekadanta

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close