F कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit - bhagwat kathanak
कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit

bhagwat katha sikhe

कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit

कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit

 कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit

कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,   कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,  कलश स्थापना विधि मंत्र kalash sthapana mantra sanskrit ,


अथ कलशस्थापनं-पूजनञ्च



भूमिस्पर्श: - (जहाँ कलश स्थापित करना हो वहाँ पर शुद्ध मिट्टी रखकर रोली हल्दी से अष्टदल कमल बनाकर मिट्टी का स्पर्श करें। )

ॐ मही द्यौः पृथिवी च न इमं य्यज्ञं मिमिक्षताम् । पिपृतान्नो भरीमभिः ||

सप्तधान्य विकिरणम्- (मिट्टी के ऊपर सप्तधान्य (अथवा जव) - विकीर्ण करे)

ॐ ओषधयः समवदन्त सोमेन सह राज्ञा । 

यस्म्मै कृणोति ब्ब्राह्मणस्त गुं राजन्पारयामसि ।।

कलशस्थापनम् - ( धान्य के ऊपर कलश रखें)

ॐ आजिग्घ्र कलशं मह्या त्त्वा व्विशन्त्विन्दवः । 
पुनरुज निवर्त्तस्व सान: सहस्त्रं धुवोरुधारा पयस्वती पुनर्मा व्विशताद्द्रयिः ।।

कलशे जलपूरणम् - (कलश में जल भरें)

ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्य स्क्कम्भसर्जनी स्त्थो व्वरुणस्य ऋतसदन्यसि 
व्वरुणस्य ऋतसदनमसि व्वरुणस्य ऽऋतसदनमासीद ।।

कलशे गन्ध- प्रक्षेप: - ( कलश में गन्ध चंदन छोड़े)

ॐ त्वाङ्गन्धर्व्वाऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः । 
त्वामोषधे सोमो राजा व्विद्वान्त्र्यक्ष्मादमुच्च्यत ।।

सर्वौषधि प्रक्षेप:- ( कलश में सर्वोषधि डाले या अभाव में सतावर डाले ।) 

ॐ या ओषधीः पूर्व्वा जाता देवेभ्यस्त्रियुगं पुरा । 
मनैनु बब्भ्रूणामह गुं शतन्धामानि सप्त च ।।

कलशे दूर्वा प्रक्षेप:- (कलश में दूब डालें)

ॐ काण्डात् काण्डात् प्प्ररोहन्ती परुषः परुषस्प्परि । 
एवानो दूर्व्वे प्प्रतनु सहस्त्रेण शतेन च । । 

कलशे कुश प्रक्षेप:- (कलश में कुशा डालें)

ॐ पवित्र्त्रे स्थो वैष्णव्यौ सवितुर्व्वः प्प्रसव ऽउत्त्पुनाम्म्यच्छिद्रेण 
पवित्रेण सूर्य्यस्य रश्म्मिभिः । 
तस्य ते पवित्रपते पवित्रपूतस्य यत्त्कामः पुने तच्छकेयम् ।।

कलशे सप्तमृत्तिका प्रक्षेप:- (कलश में सप्तमृत्तिका या गंगा की मिट्टी डालें) 

ॐ स्योना प्पृथिवि नो भवान्नृक्षरा निवेशनी । यच्छा नः शर्म्म सप्प्रथाः । ।

कलशे पूगीफल प्रक्षेपः - (कलश में सुपाड़ी डालें) 

ॐ याः फलिनीर्य्या अफला अपुष्पा याश्श्च पुष्पिणीः । 
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुं हसः ।।

कलशे पञ्चरत्न प्रक्षेप:- (कलश में पंचरत्न डालें)

ॐ परि वाजपतिः कविरग्निर्हळ्यान्यक्रमीत । दधद्द्रत्नानि दाशुषे ।।

कलशे द्रव्य प्रक्षेपः- (कलश में स्वर्ण या दक्षिणा छोड़ें)

ॐ हिरण्ण्यगब्र्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । 
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ ।

कलशे पञ्च पल्लव प्रक्षेप:- (कलश में पञ्च पल्लव या अभाव में आम्र का पल्लव रखें) 

ॐ अश्वत्थे वो निषदनं पर्णे वो व्वसतिष्कृता । 
गोभाज इत्किलासथ यत्त्सनवथ पूरुषम् ।।

कलशकण्ठे वस्त्रावेष्टनम् - ( कलश को दो वस्त्रों से वेष्टित करें या उसके कंठ में रक्षासूत्र बाधें)

ॐ सुजातो ज्ज्योतिषा सह शर्म्मा व्वरूथमासदत्स्वः । 
व्वासोऽअग्ग्ने व्विश्श्वरूप गुं संव्ययस्व व्विभावसो ।।

कलशे पूर्णपात्र स्थापनम् - (कलश के ऊपर धान्य से पूर्ण भरा हुआ पात्र रखे) 

ॐ पूर्णा दर्व्वि परापत सुपूर्णा पुनरापत । 
व्वस्नेव व्विक्रीणावहा ऽइषमूर्ज गुं शतक्रतो ।।

नारिकेल स्थापनम् - (पूर्णपात्र के ऊपर नारियल लाल वस्त्र से आवेष्टि करके रखें)

ॐ याः फलिनीर्य्या ऽअफला अपुष्पा याश्च पुष्पिणीः । 
बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुं हसः ।।

कलशे वरुण आवाहनम् - ( हाथ में अक्षत पुष्प लेकर वरुण का ध्यान करते हुए आवाहन करें।)

ॐ तत्त्वा यामि ब्रह्मणा व्वदमानस्तदाशास्ते यजमानो हविर्भिः । 
अहेडमानो व्वरुणेह बोध्युरुश गुं स मा न आयुः प्प्रमोषीः ।।

अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि स्थापयामि। ॐ अपाम्पतये वरुणाय नमः । अक्षत पुष्प कलश के ऊपर चढ़ा देवें ।

कलशे गङ्गाद्यावाहनम् - (कलश में अक्षत छोड़ते हुए गंगादि देवताओं का आवाहन करें)

कलाकला हि देवानां दानवानां कलाकलाः । 
संगृह्य निर्मितो यस्मात् कलशस्तेन कथ्यते । । १ । ।

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । 
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । । २ ।।

कुक्षौ तु सागराः सप्त सप्तद्वीपा च 
मेदिनी ।
अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ।।३।।

कावेरी कृष्णवेणा च गङ्गा चैव महानदी ।
ताप्ती गोदावरी चैव माहेन्द्री नर्मदा तथा । । ४ । । 

नदाश्च विविधा जाता नद्यः सर्वास्तथापराः । 
पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै ।।५।। 

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ।।६।। 

ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । 
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।।७।। 

अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ।।८।।

कलशे देवानां प्रतिष्ठा- (कलश का स्पर्श करके अक्षत छोड़ें)

ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं यज्ञ गुं समिमं दधातु । व्विश्श्वेदेवा स इह मादयन्तामाँ३ प्प्रतिष्ठ । । 
कलशे वरुणाद्यावाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु। ॐ वरुणाद्यावाहित देवताभ्यो नमः ।

गणेश पूजन में प्रयुक्त वैदिक मंत्रों से क्रमशः षोडश उपचारों से कलश का पूजन करें।
आसनार्थेऽक्षतान् समर्पयामि । 
पादयोः पाद्यं समर्पयामि । 
हस्तयो: अर्घ्यं समर्पयामि । 
आचमनं समर्पयामि । 
पञ्चामृतस्नानं समर्पयामि । 
शुद्धोदकस्नानं समर्पयामि । 
स्नानाङ्गाचमनं समर्पयामि । 
वस्त्रं समर्पयामि । 
आचमनं समर्पयामि । 
यज्ञोपवीतं समर्पयामि । 
आचमनं समर्पयामि । 
उपवस्त्रं समर्पयामि । 
आचमनं समर्पयामि। 
गन्धं समर्पयामि । 
अक्षतान् समर्पयामि । 
पुष्पमालां समर्पयामि । 
नानापरिमलद्रव्याणि समर्पयामि । 
धूपमाघ्रापयामि । 
दीपं दर्शयामि । 
हस्तप्रक्षालनम्। 
नैवेद्यं समर्पयामि । 
आचमनीयं समर्पयामि । 
मध्ये पानीयम् उत्तरापोशनं च समर्पयामि । 
ताम्बूलं समर्पयामि। 
पूगीफलं समर्पयामि । 
कृतायाः पूजायाः षाड्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । 
आर्तिक्यं समर्पयामि । 
मन्त्रपुष्पाञ्जलिं समर्पयामि । 
प्रदक्षिणां समर्पयामि । 
नमस्कारं समर्पयामि ।

कलश-प्रार्थना

देव दानव संवादे मथ्यमाने महोदधौ । 
उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना स्वयम् ॥१॥ 

त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । 
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः  प्रतिष्ठिताः ।। २ ।।

शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः स पैतृकाः ।।३।।

त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे  जलोद्भव !
सान्निध्यं कुरु मे देव ! प्रसन्नो भव सर्वदा || ४ || 

नमो नमस्ते स्फटिक-प्रभाय सुश्वेत- हाराय सुमङ्गलाय । 
सुपाश-हस्ताय झषासनाय जलाधि - नाथाय नमो नमस्ते ॥ ५ ॥ 

हांथ में जल लेकर कलश के सामने गिरावें-
अनया पूजया वरुणाद्यावाहितदेवताः प्रीयन्तां न मम ।
 
(इति कलशस्थापनं पूजनञ्च सम्पूर्णम्)

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3