प्रेमस्वरूपा गोपियोंद्वारा गाया हुआ युगलगीत
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १
गोप्य ऊचुः--
वामवाहुकृतवामकपोलो वल्गितभ्ररधरार्पितवेणुम्।
कोमलाङ्गलिभिराश्रितमार्ग गोप्य ईरयति यत्र मुकुन्दः ॥ २॥
व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलजाः ।
काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३॥
हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् ।
नन्दसूनुरयमार्तजनानां नर्मदो यहि कूजितवेणुः ॥ ४ ॥
वृन्दशो वजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् ।
दन्तदष्टकवला धृतका निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
बहिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः
कर्हिचित् सबल आलि स गोर्गाः समाह्वयति यत्र मुकुन्दः ॥ ६॥
तर्हि भग्नगतयः सरितो वै . तत्पदाम्बुजरजोऽनिलनीतम् ।
स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः ।
वनचरो गिरितटेषु चरन्तीवेणुनाऽऽह्वयति गाः स यदा हि ॥ ८ ॥
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः।
प्रणतभारविटपा. मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
दर्शनीयतिलको वनमालादिव्यगन्धतुलसीमधुमत्तैः।
अलिकुलैरलघुगीतमभीष्टमाद्रियन् यहि संधितवेणुः ॥१०॥
सरसि सारसहसविहङ्गाश्चारुगीतहतचेतस एत्य ।
हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥११॥
सहबलः नगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः।
हर्षयन् यहि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
महदतिक्रमणशाङ्कतचेता मन्दमन्दमनुगर्जति मेघः।
सुहृदमभ्यवर्षत् सुमनोभिश्छायया च विदधत् प्रतपत्रम् ॥ १३॥
निजपदाब्जदलैर्ध्वजवज्रनीरजाकुशविचित्रललामः
ब्रजभुवः शमयन् खुरतोदं वर्मधुर्यगतिरीडितवेणुः ॥ २६
ब्रजति तेन वयं सविलासवीक्षणार्पितमनोभववेगाः।
कुजगति गमिता न विदामः कश्मलेन कबरं वसनं वा ॥१७॥
मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः।
प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र ॥१८॥
क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः।
गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ १९॥
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम्।
नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिनां विजहार ॥२०॥
मन्दवायुरुपवात्यनुकूलं मानयन् मलयजस्पर्शन।
वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवत्रुः ॥ २१ ॥
वत्सलो ब्रजगवां यद्गध्रो वन्द्यमानचरणः पथि वृद्धः।
कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ २२॥
उत्सवं श्रमरुचापि दृशीनामुन्नयन् खुररजश्छुरितस्त्रक।
दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ॥ २३ ॥
मदविघूर्णितलोचन ईषन्मानदः स्वसुहृदां वनमाली।
बदपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते ।
मुदितवक्त्र उपयाति दुरन्तं मोचयन् बजगवां दिनतापम् ॥ २५ ॥
श्रीशुक उवाच-
एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः।
रेमिरेऽहासु तच्चित्तास्तन्मनस्का महोदयाः ॥२