श्री श्रीस्तवः - Sri Stavah path lyrics

 श्री श्रीस्तवः 

श्री श्रीस्तवः  - Sri Stavah path lyrics


रामानुज सम्प्रदाय- नित्य पाठ-२ 

स्वस्ति श्रीर्दिशतादशेषजगतां स्वर्गापवर्गस्थितीः

स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरिः ।

यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं

क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ १॥


हे श्रीर्देवि समस्तलोकजननि त्वां स्तोतुमीहामहे

युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् ।

भक्तिं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं

लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ २॥


स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान्गुणानन्यत्र

त्वसतोऽधिरोप्य भणितिः सा तर्हि वन्ध्या त्वयि ।

सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी

वाग्वाचस्पतिनाप्यशक्यरचना त्वत्सद्गुणार्णोनिधौ ॥ ३॥


ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकास्तानेव

प्रति साम्बुजिह्वमुदिता यन्मामिका भारती ।

हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां

नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ ४॥


क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि

ते कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च ।

दुष्येत्सा तु न तावता न हि शुना लीढाऽपि भागीरथी

दुष्येच्चापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥ ५॥


ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि

यत्तलक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते ।

तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो धन्यं

मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥ ६॥


ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययो

रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते ।

तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा यद्वा

श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥ ७॥


देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते

यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते ।

यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया

विदुर्व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ॥ ८॥


लोके वनस्पतिबृहस्पतितारतम्यं

     यस्याः कटाक्षपरिणाममुदाहरन्ति ।

सा भारती भगवती तु यदीयदासी 

     तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ९॥


यस्याः कटाक्षमृदुवीक्षणदीक्षितेन

     सद्यः समुल्लसितपल्लवमुल्ललास ।

विश्वं विपर्ययसमुत्थविपर्ययं त्वां 

     तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १०॥

॥ इति श्रीस्तवः सम्पूर्णः ॥


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close