श्रीगुणरत्नकोशः
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।
अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥१॥
उल्लासपल्लवितपालितसप्तलोकी
निर्वाहकोरकितनेमकटाक्षलीलाम् ।
श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां
श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥२॥
अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्
प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।
स्तननयनगुलुच्छस्फारपुष्पद्विरेफा
रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥३॥
यद्भभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः
वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नस्तरन्ति ।
भोगोपोद्धातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा
सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥४॥
यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा
स्तोतुं के वयमित्यदश्च जगृहः प्राञ्चो विरिञ्चादयः ।
अप्येवं तव देवि ! वाङ्मनसयोर्भाषानभिज्ञं पदं
कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥५॥
स्तोतारं तमुशन्ति देवि ! कवयो यो विस्तृणीते गुणान्
स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।
यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गणाः
क्षान्त्यौदार्यदयादयो भगवति ! स्वां प्रसुवीरन् प्रथाम् ॥६॥
सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः
श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।
वैदग्ध्यवर्णगुणगुम्भनगौरवैर्याम्
कण्डूलकर्णकुहराः कवयो धयन्ति ॥७॥
अनाघ्रातावद्यं बहगुणपरीणाहि मनसो
दुहानं सौहार्द परिचितमिवाथापि गहनम् ।
पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः
त्वमेव श्रीर्मा बहुमुखय वाणीविलसितम् ॥८॥
श्रियः श्रीः ! श्रीरङ्गेशय ! तव च हृद्यां भगवती
श्रियं त्वत्तोऽप्युच्यैर्वयमिह फणामः शृणुतराम् ।
दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः
पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥९॥
देवि ! श्रुतिं भगवतीं प्रथमे पुमांसः
त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।
तद्द्वारपाटनपटूनि च सेतिहास
सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥१०॥
आहर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतत्
राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।
भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्युः
ये ते श्रीरङ्गहाङ्गणकनकलते ! न क्षणं लक्ष्यमासन् ॥११॥
मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन
श्रुतिशिरसि निगूढं लक्ष्मि ! ते वीक्षमाणाः ।
निधिमिव महिमानं भुञ्जते येऽपि धन्याः
ननु भगवति ! दैवीं संपदं तेऽभिजाताः ॥१२॥
अस्येशाना जगत इति तेऽधीमहे यां समृद्धिं
श्रीः ! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् ।
ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः
तं च त्वत्वं पतिमधिजगावुत्तरश्चानुवाकः ॥१३॥
उद्वाहस्त्वाम् उपनिषदसावाह नैका नियन्त्री
श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे ।
स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः
निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥१४॥
आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्
ऐश्वर्यं यदि होत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये !
तुङ्ग मङ्गळमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं
धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विपुषः ॥१५॥
एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यः
दप्यहन्तावळस्थो न गणयति नतान यत्क्षण क्षोणिपालान l
यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपती
तत्ते श्रीरङ्गराजप्रणयिनि ! नयनोदञ्चितन्यञ्चिताभ्याम् ॥१६॥
रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः
सुधासखि ! यतोमुखं चिचलिषेत्तव भूलता ।
ततोमुखमथेन्दिरे ! बहमुखीमहंपूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥१७॥
सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः
अनोकहबृहस्पतिप्रबलविक्लबप्रक्रियम् ।
इदं सदसदात्मना निखिलमेव निम्नोन्नतं
कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् ॥१८॥
काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः
भूताहंकृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।
अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्स्वर्वतः
श्रीरङ्गेश्वरदेवि ! ते विहृतये सङ्कल्पमानः प्रियः ॥१९॥
शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं
वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् ।
पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्
श्रीरङ्गेश्वरि ! कल्पते तव परीहासात्मने केलये ॥२०॥
यहरे मनसो यदेव तमसः पारे यदत्यद्भुतं
यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः ।
सायुज्यस्य यदेव सूतिरथवा यदुर्ग्रहं मद्गिरां
तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥२१॥
हेलायामखिलं चराचरमिदं भोगे विभूतिः परा
पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।
श्रीरङ्गेश्वरदेवि ! केवलकृपानिर्वाह्यवर्गे वयं ।
शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥२२॥
आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां
याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता ।
भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः
श्रीरङ्गेश्वरगेहलक्ष्मि ! युवयोस्तां राजधानी विदुः ॥२३॥
तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमाविकाशं
सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरानन्दनिम्नैः ।
स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैः
आनन्दैकार्णवं श्रीः ! भगवति ! युवयोराहरास्थानरत्नम् ॥२४॥
तत्र सक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं
विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् ।
तैस्तैः कान्तेन शान्तोदितगुणविभवैः अर्हता त्वामसङ्ख्यै
अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि ! बध्नासि भोगान् ॥२५॥
भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं
निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।
देवि ! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा
याभिस्त्वं स्तनबाहदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥२६॥
ते साध्यास्सन्ति देवा जननि ! गुणवपुर्वेषवृत्तस्वरूपैः
भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः ।
हे श्रीः ! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि
प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥२७॥
स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने !
त्वदाश्लेषोत्कर्षात् भवति खलु निष्कर्षसमये ।
त्वमासीर्मातः ! श्रीः ! कमितुरिदमित्थं त्वविभवः
तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥२८॥
तव स्पर्शादीशं स्पृशति कमले ! मङ्गलपदं
तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।
प्रसूनं पुष्यन्तीमपि परिमलर्द्वि जिगदिषुः
न चैवंत्वादेवं स्वदत इति कश्चित्कवयते ॥२९॥
अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्
अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।
अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ
प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥३०॥
स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एवैष भगवान्
त्वदायत्तर्द्धित्वेऽप्यभवदपरीधीनविभवः ।
स्वया दीप्त्या रत्नं भवदपि महाघु न विगुणं
न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम् ॥३१॥
प्रशकनबलज्योतिर्ज्ञानेश्वरीविजयप्रथा
प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।
अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे !
तव भगवतश्चैते साधारणा गुणराशयः ॥३२॥
अन्येऽपि यौवनमुखा युवयोस्समानाः
श्रीरङ्गमङ्गळविजृम्भणवैजयन्ति !
तस्मिंस्तव त्वयि च तस्य परस्परेण
विस्तीर्य दर्पण इव प्रचुर स्वदन्ते ॥३३॥
युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन
स्थिरत्वादीन्कृत्वा भगवति ! गुणान् पुंस्त्वसुलभान् ।
त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणा
क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥३४॥
घनकनकाती युवदशामपि मुग्धदशां
युवतरुणत्वयोरुचितमाभरणादि परम् ।
ध्रुवमसमानदेशविनिवेशि विभज्य हरौ
त्वयि च कुशेशयोदरविहारिणि ! निर्विशसि ॥३५॥
अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः
क्षीराब्धेः किमृजीषतामुपगता मन्ये महा_स्ततः ।
इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां
श्रीरङ्गेश्वरि ! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥३६॥
प्रणमदनुविधित्सावासनानम्रमग्रे
प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन ।
कनकनिकषचञ्चच्चम्पकस्रक्समान
प्रवरमिदमुदारं वर्म वाचामभूमिः ॥३७॥
एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् l
त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष
स्फारापाङ्गतरङ्गमम्ब ! मधुरं मुग्धं मुखं ! बिभ्रतीम् ॥३८॥
सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः
तव कमलपलाशप्रक्रियं पादयुग्मम् ।
वहति यदुपमर्दैवैजयन्ती हिमाम्भः
प्लुतिभिरिव नवत्वं कान्तवाहान्तराले ॥३९॥
त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः
नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् ।
दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते
साक्षाल्लक्ष्मि ! तवावलोकविभवः काक्वा कया वर्ण्यते ॥४०॥
आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल
प्रेमाट्टैरपि कूलमुट्ठहकृपासंप्लावितास्मादृशैः ।
पद्मे ! ते प्रतिबिन्दबद्धकलिकब्रह्मादिविष्कम्भकैः
ऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥४१॥
पादारुन्तुदमेव पङ्कजरजचेटीभृशालोकितैः
अङ्गम्लानिरथाम्ब ! साहसविधौ लीलारविन्दग्रहः ।
डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं
केन श्रीरतिकोमला तनरियं वाचां विमर्दक्षमा ॥४२॥
आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित
भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं
भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥४३॥
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्
सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।
श्रीरङ्गेश्वरि ! कोमलाङ्गसुमनस्सन्दर्भणं देवि ! ते
कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥४४॥
मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः
कान्तोपभोगललितै लिताङ्गयष्टिः ।
पुष्पावलीव रसिकभ्रमरोपभुक्ता
त्वं देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥४५॥
कनकरशनामुक्ताताटङ्कहारललाटिका
मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके !
प्रकृतिमधुरं गानं जागर्ति मुग्धविभूषणैः
वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥४६॥
सामान्यभोग्यमपि कौस्तुभवैजयन्ती
पञ्चायुधादिरमणः स्वयमेव बिभ्रत् ।
तभारखेदमिव ते परिहर्तुकामः
श्रीरङ्गधाममणिमञ्जरि ! गाहते त्वाम् ॥४७॥
यदि मनुजतिरथां लीलया तुल्यवृत्तेः
अनुजनुरनुरूपा देवि ! नावातरिष्य ।
असरसमभविष्यन्नर्म नाथस्य मातः !
दरदलदरविन्दोदन्तकान्तायताक्षि ॥४८॥
स्खलितकटकमाल्यैर्दोभिरब्धिं मुरारेः
भगवति दधिमाथं मनतः श्रान्तिशान्त्यै ।
भ्रमदमृततरङ्गावर्ततः प्रादुरासीः
स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥४९॥
मातर्मैथिलि ! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया
रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता ।
काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः
सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥५०॥
मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं
त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।
जामाता दयितस्तवेति भवतीसंबन्धदृष्ट्या हरिं
पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥५१॥
पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने
हितस्त्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।
किमेतन्निर्दोषः क इह जगतीति त्वमुचितैः
उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥५२॥
नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता
लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्द बहु ।
क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने
जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥५३॥
अधिशयितवानब्धि नाथो ममन्थ बबन्ध तं
हरधनुरसौ वल्लीभनं बभन्न च मैथिलि ।
अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्
किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥५४॥
दशशतपाणिपादवदनाक्षिमुखैरखिलैः
अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।
अवतरणैरतैश्च रसयन् कमिता कमले
क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥५५॥
जननभवनप्रीत्या दुग्धार्णवं बहमन्यसे
जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् ।
उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण
क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥५६॥
औदार्यकारुणिकताश्रितवत्सलत्व
पूर्वेषु सर्वमतिशायितमत्र मातः ।
श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति
सीतावतारमुखमेतदमुष्य योग्या ॥५७॥
ऐश्वर्यमक्षरगतिं परमं पदं वा
कस्मैचिदझलिभरं वहते वितीर्य ।
अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब !
त्वं लज्जसे कथय कोऽयमुदारभावः ॥५८॥
ज्ञानक्रियाभजनसंपदकिञ्चनोऽहम्
इच्छाधिकारशकनानुशयानभिज्ञः ।
आगांसि देवि युवयोरपि दुःसहानि
बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥५९॥
इत्युक्तिकैतवशतेन विडम्बयामि
तानम्ब ! सत्यवचसः पुरुषान् पुराणान् ।
यद्वा न मे भुजबलं तव पादपद्म
लाभे त्वमेव शरणं विधितः कृताऽसि ॥६०॥
श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं
निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् ।
युष्मत्पादसरोरुहान्तररजस्स्याम त्वमंबा पिता
सर्वं धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥६१॥
।। इति श्रीगुणरत्नकोशः ।।
रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं।