श्रीगुणरत्नकोशः- gunratna kosham stotra lyrics

श्रीगुणरत्नकोशः 

श्रीगुणरत्नकोशः- gunratna kosham stotra lyrics


 श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।

श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥


श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।

अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥१॥


उल्लासपल्लवितपालितसप्तलोकी

निर्वाहकोरकितनेमकटाक्षलीलाम् ।

श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां

श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥२॥


अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्

प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः ।

स्तननयनगुलुच्छस्फारपुष्पद्विरेफा

रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥३॥


यद्भभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः

वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नस्तरन्ति ।

भोगोपोद्धातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा

सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥४॥


यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरे स्पृहा

स्तोतुं के वयमित्यदश्च जगृहः प्राञ्चो विरिञ्चादयः ।

अप्येवं तव देवि ! वाङ्मनसयोर्भाषानभिज्ञं पदं

कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥५॥


स्तोतारं तमुशन्ति देवि ! कवयो यो विस्तृणीते गुणान्

स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति ।

यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गणाः

क्षान्त्यौदार्यदयादयो भगवति ! स्वां प्रसुवीरन् प्रथाम् ॥६॥


सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः

श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः ।

वैदग्ध्यवर्णगुणगुम्भनगौरवैर्याम्

कण्डूलकर्णकुहराः कवयो धयन्ति ॥७॥


अनाघ्रातावद्यं बहगुणपरीणाहि मनसो

दुहानं सौहार्द परिचितमिवाथापि गहनम् ।

पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः

त्वमेव श्रीर्मा बहुमुखय वाणीविलसितम् ॥८॥


श्रियः श्रीः ! श्रीरङ्गेशय ! तव च हृद्यां भगवती

श्रियं त्वत्तोऽप्युच्यैर्वयमिह फणामः शृणुतराम् ।

दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः

पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥९॥


देवि ! श्रुतिं भगवतीं प्रथमे पुमांसः

त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति ।

तद्द्वारपाटनपटूनि च सेतिहास

सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥१०॥


आहर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतत्

राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये ।

भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्युः

ये ते श्रीरङ्गहाङ्गणकनकलते ! न क्षणं लक्ष्यमासन् ॥११॥


मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन

श्रुतिशिरसि निगूढं लक्ष्मि ! ते वीक्षमाणाः ।

निधिमिव महिमानं भुञ्जते येऽपि धन्याः

ननु भगवति ! दैवीं संपदं तेऽभिजाताः ॥१२॥


अस्येशाना जगत इति तेऽधीमहे यां समृद्धिं

श्रीः ! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् ।

ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः

तं च त्वत्वं पतिमधिजगावुत्तरश्चानुवाकः ॥१३॥


उद्वाहस्त्वाम् उपनिषदसावाह नैका नियन्त्री

श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे ।

स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः

निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥१४॥


आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्

ऐश्वर्यं यदि होत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये !

तुङ्ग मङ्गळमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं

धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विपुषः ॥१५॥


एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यः

दप्यहन्तावळस्थो न गणयति नतान यत्क्षण क्षोणिपालान l

यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपती

तत्ते श्रीरङ्गराजप्रणयिनि ! नयनोदञ्चितन्यञ्चिताभ्याम् ॥१६॥


रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः

सुधासखि ! यतोमुखं चिचलिषेत्तव भूलता ।

ततोमुखमथेन्दिरे ! बहमुखीमहंपूर्विकां

विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥१७॥


सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः

अनोकहबृहस्पतिप्रबलविक्लबप्रक्रियम् ।

इदं सदसदात्मना निखिलमेव निम्नोन्नतं

कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि ! तत्ताण्डवम् ॥१८॥


काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः

भूताहंकृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः ।

अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्स्वर्वतः

श्रीरङ्गेश्वरदेवि ! ते विहृतये सङ्कल्पमानः प्रियः ॥१९॥


शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं

वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् ।

पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन्

श्रीरङ्गेश्वरि ! कल्पते तव परीहासात्मने केलये ॥२०॥


यहरे मनसो यदेव तमसः पारे यदत्यद्भुतं

यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः ।

सायुज्यस्य यदेव सूतिरथवा यदुर्ग्रहं मद्गिरां

तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥२१॥


हेलायामखिलं चराचरमिदं भोगे विभूतिः परा

पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः ।

श्रीरङ्गेश्वरदेवि ! केवलकृपानिर्वाह्यवर्गे वयं ।

शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥२२॥


आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां

याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता ।

भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः

श्रीरङ्गेश्वरगेहलक्ष्मि ! युवयोस्तां राजधानी विदुः ॥२३॥


तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमाविकाशं

सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरानन्दनिम्नैः ।

स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैः

आनन्दैकार्णवं श्रीः ! भगवति ! युवयोराहरास्थानरत्नम् ॥२४॥


तत्र सक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं

विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् ।

तैस्तैः कान्तेन शान्तोदितगुणविभवैः अर्हता त्वामसङ्ख्यै

अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि ! बध्नासि भोगान् ॥२५॥


भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं

निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।

देवि ! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा

याभिस्त्वं स्तनबाहदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥२६॥


ते साध्यास्सन्ति देवा जननि ! गुणवपुर्वेषवृत्तस्वरूपैः

भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः ।

हे श्रीः ! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि

प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥२७॥


स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने !

त्वदाश्लेषोत्कर्षात् भवति खलु निष्कर्षसमये ।

त्वमासीर्मातः ! श्रीः ! कमितुरिदमित्थं त्वविभवः

तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥२८॥


तव स्पर्शादीशं स्पृशति कमले ! मङ्गलपदं

तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः ।

प्रसूनं पुष्यन्तीमपि परिमलर्द्वि जिगदिषुः

न चैवंत्वादेवं स्वदत इति कश्चित्कवयते ॥२९॥


अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्

अमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् ।

अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ

प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥३०॥


स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एवैष भगवान्

त्वदायत्तर्द्धित्वेऽप्यभवदपरीधीनविभवः ।

स्वया दीप्त्या रत्नं भवदपि महाघु न विगुणं

न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम् ॥३१॥


प्रशकनबलज्योतिर्ज्ञानेश्वरीविजयप्रथा

प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः ।

अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे !

तव भगवतश्चैते साधारणा गुणराशयः ॥३२॥


अन्येऽपि यौवनमुखा युवयोस्समानाः

श्रीरङ्गमङ्गळविजृम्भणवैजयन्ति !

तस्मिंस्तव त्वयि च तस्य परस्परेण

विस्तीर्य दर्पण इव प्रचुर स्वदन्ते ॥३३॥


युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमन

स्थिरत्वादीन्कृत्वा भगवति ! गुणान् पुंस्त्वसुलभान् ।

त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणा

क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥३४॥


घनकनकाती युवदशामपि मुग्धदशां

युवतरुणत्वयोरुचितमाभरणादि परम् ।

ध्रुवमसमानदेशविनिवेशि विभज्य हरौ

त्वयि च कुशेशयोदरविहारिणि ! निर्विशसि ॥३५॥


अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः

क्षीराब्धेः किमृजीषतामुपगता मन्ये महा_स्ततः ।

इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां

श्रीरङ्गेश्वरि ! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥३६॥


प्रणमदनुविधित्सावासनानम्रमग्रे

प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन ।

कनकनिकषचञ्चच्चम्पकस्रक्समान

प्रवरमिदमुदारं वर्म वाचामभूमिः ॥३७॥


एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं

मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् l

त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष

स्फारापाङ्गतरङ्गमम्ब ! मधुरं मुग्धं मुखं ! बिभ्रतीम् ॥३८॥


सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः

तव कमलपलाशप्रक्रियं पादयुग्मम् ।

वहति यदुपमर्दैवैजयन्ती हिमाम्भः

प्लुतिभिरिव नवत्वं कान्तवाहान्तराले ॥३९॥


त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः

नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् ।

दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते

साक्षाल्लक्ष्मि ! तवावलोकविभवः काक्वा कया वर्ण्यते ॥४०॥


आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल

प्रेमाट्टैरपि कूलमुट्ठहकृपासंप्लावितास्मादृशैः ।

पद्मे ! ते प्रतिबिन्दबद्धकलिकब्रह्मादिविष्कम्भकैः

ऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥४१॥


पादारुन्तुदमेव पङ्कजरजचेटीभृशालोकितैः

अङ्गम्लानिरथाम्ब ! साहसविधौ लीलारविन्दग्रहः ।

डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं

केन श्रीरतिकोमला तनरियं वाचां विमर्दक्षमा ॥४२॥


आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित

भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः ।

सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं

भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥४३॥


आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्

सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् ।

श्रीरङ्गेश्वरि ! कोमलाङ्गसुमनस्सन्दर्भणं देवि ! ते

कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥४४॥


मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः

कान्तोपभोगललितै लिताङ्गयष्टिः ।

पुष्पावलीव रसिकभ्रमरोपभुक्ता

त्वं देवि ! नित्यमभिनन्दयसे मुकुन्दम् ॥४५॥


कनकरशनामुक्ताताटङ्कहारललाटिका

मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके !


प्रकृतिमधुरं गानं जागर्ति मुग्धविभूषणैः

वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥४६॥


सामान्यभोग्यमपि कौस्तुभवैजयन्ती

पञ्चायुधादिरमणः स्वयमेव बिभ्रत् ।

तभारखेदमिव ते परिहर्तुकामः

श्रीरङ्गधाममणिमञ्जरि ! गाहते त्वाम् ॥४७॥


यदि मनुजतिरथां लीलया तुल्यवृत्तेः

अनुजनुरनुरूपा देवि ! नावातरिष्य ।

असरसमभविष्यन्नर्म नाथस्य मातः !

दरदलदरविन्दोदन्तकान्तायताक्षि ॥४८॥


स्खलितकटकमाल्यैर्दोभिरब्धिं मुरारेः

भगवति दधिमाथं मनतः श्रान्तिशान्त्यै ।

भ्रमदमृततरङ्गावर्ततः प्रादुरासीः

स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥४९॥


मातर्मैथिलि ! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया

रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता ।

काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः

सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥५०॥


मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं

त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।

जामाता दयितस्तवेति भवतीसंबन्धदृष्ट्या हरिं

पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥५१॥


पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने

हितस्त्रोतोवृत्त्या भवति च कदाचित् कलुषधीः ।

किमेतन्निर्दोषः क इह जगतीति त्वमुचितैः

उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥५२॥


नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता

लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्द बहु ।

क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने

जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥५३॥


अधिशयितवानब्धि नाथो ममन्थ बबन्ध तं

हरधनुरसौ वल्लीभनं बभन्न च मैथिलि ।

अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्

किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥५४॥


दशशतपाणिपादवदनाक्षिमुखैरखिलैः

अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः ।

अवतरणैरतैश्च रसयन् कमिता कमले

क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥५५॥


जननभवनप्रीत्या दुग्धार्णवं बहमन्यसे

जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् ।

उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण

क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥५६॥


औदार्यकारुणिकताश्रितवत्सलत्व

पूर्वेषु सर्वमतिशायितमत्र मातः ।

श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति

सीतावतारमुखमेतदमुष्य योग्या ॥५७॥


ऐश्वर्यमक्षरगतिं परमं पदं वा

कस्मैचिदझलिभरं वहते वितीर्य ।

अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब !

त्वं लज्जसे कथय कोऽयमुदारभावः ॥५८॥


ज्ञानक्रियाभजनसंपदकिञ्चनोऽहम्

इच्छाधिकारशकनानुशयानभिज्ञः ।

आगांसि देवि युवयोरपि दुःसहानि

बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥५९॥


इत्युक्तिकैतवशतेन विडम्बयामि

तानम्ब ! सत्यवचसः पुरुषान् पुराणान् ।

यद्वा न मे भुजबलं तव पादपद्म

लाभे त्वमेव शरणं विधितः कृताऽसि ॥६०॥


श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं

निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् ।

युष्मत्पादसरोरुहान्तररजस्स्याम त्वमंबा पिता

सर्वं धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥६१॥

।। इति श्रीगुणरत्नकोशः ।।


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close