भज यतिराज स्तोत्र -bhaja yathirajam stotra lyrics

 भज यतिराज स्तोत्र 

भज यतिराज स्तोत्र -bhaja yathirajam stotra lyrics

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो

श्रीरङ्गेशजयाश्रयकेतु: श्रितजनसंरक्षणजीवातुः ।

भव भयजलधेरेष हि सेतुः पद्मानेतुः प्रणतौ हेतुः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १ ।।


आदौ जगदाधारः शेषस्तदनु सुमित्त्रानन्दनवेषः ।

तदुपरिधृतहलमुसलविशेषस्तदनन्तरमभवद्गुरुरेषः‌ ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २ ।।


भुङ्क्ते वैषयिकं सुखमन्यःप्रचकास्त्येवानश्ननन्यः ।

इति यस्तत्वं प्राह वदान्यस्तस्मादधिकः को नु वदान्यः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३ ।।


नष्टे नयने कस्यालोकश्चित्ते मत्ते कस्य विवेकः ।

क्षीणे पुण्ये कस्सुरलोकःकामे धूते कस्तव शोकः‌ ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ४ ।।


निशि बनितासुखनिद्रालोलःप्रातः परदूषणपटुशीलः ।

अन्तर्याति निजायुष्कालःकिं जानाति नरः पशुलीलः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ५ ।।


केचिल्लीलालालसगतयः केचिद्वालालालितरतयः ।

केचिद्दोलायितहतमतयः केऽपि न सन्त्यर्चितयतिपतयः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ६ ।।


यावानवलो जरया देह स्तांवान्प्रवलो विषये मोहः ।

वचसि विरक्तिः श्रुतिपरिवाहो मनसि हितस्त्वपरोऽपि विवाहः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ७ ।।


कलुषनिकायं ललनाकायंपश्यन्मुह्यसि सायं सायम् ।

जहि जहि हेयं तद्व्यवसायंस्मर निरपायं चरमोपायम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ८ ।।


रात्रिन्दिवमपि भिक्षाचर्याकलहायैवागच्छति भार्या ।

मध्ये बान्धवसेवा कार्या कथय कदा तव देवसपर्या ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ९ ।।


अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् ।

तस्मिन्काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १० ।।


तालच्छदकृतकुब्जकुटीरः प्रतिगृहसन्ध्याकवलाहारः ।

विविधपटच्चरभारक्रूर स्सोपि विधातृसमाहंकारः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ११ ।।


मन्त्रद्रव्यविशुद्धो यागस्सर्वा रम्भविरागस्त्यागः ।

कर्तुं शक्यो न कलौ योगः किं तु यतीशगुणामृतभोगः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १२ ।।


उपरि महोपलवर्षासारो मार्गे कण्टककर्दमपूरः‌ ।

कक्षे भारश्शिरसि किशोर स्सुखयति घोरः कं संसारः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १३ ।।


भजसि वृथा विषयेषु दुराशां विविधविचित्रमनोरथपाशाम् ।

कियदपि लभसे न हि तत्त्रैकं किन्तु ब्रजसि महान्तं शोकम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १४ ।।


कश्चन लोके करपुटपात्र: पातुं सुतमाश्रितमठसत्रः‌ ।

तस्मिन्वृद्धे सति सकलत्रः शपति हि रण्डासुत इति पुत्रः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १५ ।।


मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिकं वा ।

ममताहं कृतिमलिनो लोको निन्दति निन्दति निन्दत्येव ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १६ ।।


पापहतो वा पुण्ययुतो वा सुरनरतिर्यग्जातिभवो वा ।

रामानुजपदतीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १७ ।।


गुणगुणिनोर्भेदः किल नित्य श्चिदचिद्वयपरभेदस्सत्यः ।

तद् द्वयदेहो हरिरिति तत्वं पश्य विशिष्टाद्वैतं तत्वम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १८ ।।


यतिपतिपदजलकणिकासेकश्चतुरक्षरपदयुग्मविवेकः ।

यस्य तु सालनगर्यवलोकस्तस्य पदेन हतो यमलोकः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। १९ ।।


चिन्तय सर्वं चिदचिद्रूपं तनुरिति यस्य हरेरनुरूपम् ।

कस्मात्तस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २० ।।


यश्चतुरक्षरमन्त्ररहस्यं वेद तमेव वृणीहि सदस्यम् ।

तच्चरणद्वयदास्यमुपास्यं तद्विपरीतं मतमपहास्यम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २१ ।।


वैष्णवकुलगुणदूषणचिन्तां मा कुरु निजकुलशीलाहन्ताम् ।

यतिपतिरेव हि गुरुरेतेषा मिति जानीहि महत्वं तेषाम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २२ ।।


विद्यानिपुणा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये ।

सत्कुलजातावयमित्यन्ये तेषु कलिं परिपूर्णं मन्ये ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २३ ।।


यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले ।

दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २४ ।।


सुमसुकुमारं शोभितमारंरतिसुखसारं युवतिशरीरम् ।

गतजीवितमतिघोरविकारंदृष्ट्वा गच्छसि दूरं दूरम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २५ ।।


नरवाहनगजतुरगारूढा नारीसुतपोषणगुणगूढाः ।

नानारञ्जकविद्याप्रौढा नागरिकाः किं यतयो मूढाः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २६ ।।


यस्य मुखस्था यतिपतिसूक्तिस्तस्य करस्था विलसति मुक्तिः ।

नरके पतितं नवनवयुक्ति:  नहि रक्षति सामान्यनिरुक्तिः ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २७ ।।


श्रुतिशिरसामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् ।

प्रथमं मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृतभाष्यम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २८ ।।


तस्करजारविदूषकधूर्ता मस्करिमौनिदिगम्वरवृत्ताः ।

गुप्तघनीकृतधनमदमत्ता गुरवः किं परवञ्चकचित्ताः‌ ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। २९ ।।


कान्तिमतीसुकुमारकुमारं केशवसिंहकिशोरमुदारम् ।

रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३० ।।


काषायाम्बरकवचितगात्रं कलितकमण्डलुदण्डपवित्रम् ।

विधृतशिखाहरिणाजिनसूत्रं व्याख्यातद्वैपायनसूत्रम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३१ ।।


यामुनपूर्णकृपोज्ज्वलगात्रं रामाब्जाक्षमुनीक्षणपात्रम् ।

कोमलशठरिपु पदयुगगात्रं श्रीमाधवसेनापतिमित्रम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३२ ।।


सालग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् ।

तत्कुलदैवतहितपुरुषार्थं सकलोपायाधिकचरमार्थम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३३ ।।


प्रवचनशक्तः प्रज्ञायुक्तः परहितशक्तः परमविरक्तः ।

नानादैवतभक्त्या युक्तो न भवति मुक्तो भवति न मुक्तः‌ ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३४ ।।


सन्त्यज सकलमुपायाचरणं ब्रज रामानुज चरणौ शरणम् ।

पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३५ ।।


भगवद्रामानुजषट्त्रिंशत्शालग्रामगुरूत्तमवंंश्यः ।

कौण्डिन्यः कविराह पवित्रं रङ्गार्यो यतिराजस्तोत्त्रम् ।।

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। ३६ ।।

।। इति भज यतिराज स्तोत्र ।।


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close