जल में तीर्थागत भावना के सम्पादन हेतु तीर्थों की प्रार्थना करें --
तीर्थप्रार्थना : --
नमामि गंगे तव पादपंकजं सुरासुरैर्वन्दितदिव्यरूपे !
भक्तिश्च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम् ।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम ।।
गंगे च यमुने चैव गोदावरि सरस्वति ।
कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधि कुरु ।।
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
वाचितं देहि मे तोयं सर्वपापापनुत्तये ।।
नन्दिनी नलिनी सीता मालतीच मलापहा ।
विष्णुपादाब्जसम्भूता गंगा त्रिपथगामिनी ॥
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ।
द्वादशैतानि नामानि यत्र यत्र जलाशये ।।
स्नानोद्यतः पठेद्यस्तु तत्र तत्र साम्यहम् ।
एतान्मन्त्रापठित्वान्ते सर्वांगे लानमाचरेत् ॥
गोदावरि नमस्तुभ्यं नमस्ते पापहारिणि ।
अनुना देहि में मातः शुन्यै स्नानं करोम्यहम् ।।
गंगा गंगेति यो व्याघोजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।।
इस प्रकार तीर्थों का स्मरण कर शरीर को मत्लशोधक सौषधि द्रव्यों से शुद्ध कर विशुद्ध जल से स्नान करें।