F सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram - bhagwat kathanak
सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

bhagwat katha sikhe

सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

 सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

सूर्य के बारह नाम

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥

पंचमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।

सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥

नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।

एकादशं त्रयीमूर्तिः द्वादशं सूर्य एव च ॥

द्वादशादित्यनामानि प्रातः काले पठेन्नरः।

दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥

दह्रकुष्ठहरं चैव चैव दारिद्र्यं हरते ध्रुवम् ।

सर्वतीर्थप्रदं चैव सर्वकार्यप्रवर्द्धनम् ॥

यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।

सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥

सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3