सूर्य द्वादश नाम स्तोत्र surya dwadash naam stotram
सूर्य के बारह नाम
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥
पंचमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥
नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिः द्वादशं सूर्य एव च ॥
द्वादशादित्यनामानि प्रातः काले पठेन्नरः।
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥
दह्रकुष्ठहरं चैव चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं चैव सर्वकार्यप्रवर्द्धनम् ॥
यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥