F pratah smaran mantra rss प्रातः कालीन वैदिक मंत्र - bhagwat kathanak
pratah smaran mantra rss प्रातः कालीन वैदिक मंत्र

bhagwat katha sikhe

pratah smaran mantra rss प्रातः कालीन वैदिक मंत्र

pratah smaran mantra rss प्रातः कालीन वैदिक मंत्र

 pratah smaran mantra rss 
प्रातः कालीन वैदिक मंत्र

pratah smaran mantra rss  प्रातः कालीन वैदिक मंत्र

ब्रह्मप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं

सञ्चित्सुखं परमहंसगति तुरीयम् ।

यत् स्वप्नजागरसुषुप्तिमवैति नित्यं

तद् ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥

 

प्रातर्भजामि मनसो वचसामगम्यं

वाचो विभान्ति निखिला यदनुग्रहेण ।

यन्नेति नेति वचनैनिंगमा अवोचं-

स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २॥

 

प्रातर्नमामि तमसः परमर्कवण

पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषमशेषमूर्ती

रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

 

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।

प्रातःकाले पठेद् यस्तु स गच्छेत् परमं पदम् ॥४॥

pratah smaran mantra rss 
प्रातः कालीन वैदिक मंत्र



Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3