pratah smaran mantra rss
प्रातः कालीन वैदिक मंत्र
ब्रह्मप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सञ्चित्सुखं परमहंसगति तुरीयम् ।
यत् स्वप्नजागरसुषुप्तिमवैति नित्यं
तद् ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥
प्रातर्भजामि मनसो वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेति नेति वचनैनिंगमा अवोचं-
स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २॥
प्रातर्नमामि तमसः परमर्कवण
पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्ती
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।
प्रातःकाले पठेद् यस्तु स गच्छेत् परमं पदम् ॥४॥