F pratah smaran mantra श्रीरामप्रातःस्मरणस्तोत्रम् - bhagwat kathanak
pratah smaran mantra श्रीरामप्रातःस्मरणस्तोत्रम्

bhagwat katha sikhe

pratah smaran mantra श्रीरामप्रातःस्मरणस्तोत्रम्

pratah smaran mantra श्रीरामप्रातःस्मरणस्तोत्रम्

 pratah smaran mantra

श्रीरामप्रातःस्मरणस्तोत्रम्

pratah smaran mantra  श्रीरामप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि रघुनाथमुखारविन्दं

मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥

 

प्रातर्भजामि रघुनाथकरारविन्दं

रक्षोगणाय भयदं वरदं निजेभ्यः ।

यद् राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥२॥

 

प्रातर्नमामि रघुनाथपदारविन्दं

पद्माकुंशादिशुभरेखि सुखावहं मे।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥३

 

प्रातर्वदामि वचसा रघुनाथनाम

वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ।।४।।

 

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्ति

नीलाम्बुदोत्पलसितेतररत्ननीलाम्

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५

 

यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिङ्करजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ६

pratah smaran mantra

श्रीरामप्रातःस्मरणस्तोत्रम्





Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3