F shiv pratah smaran mantra श्रीशिवप्रातः स्मरणस्तोत्रम् - bhagwat kathanak
shiv pratah smaran mantra श्रीशिवप्रातः स्मरणस्तोत्रम्

bhagwat katha sikhe

shiv pratah smaran mantra श्रीशिवप्रातः स्मरणस्तोत्रम्

shiv pratah smaran mantra श्रीशिवप्रातः स्मरणस्तोत्रम्

 shiv pratah smaran mantra
श्रीशिवप्रातः स्मरणस्तोत्रम् 

shiv pratah smaran mantra श्रीशिवप्रातः स्मरणस्तोत्रम्

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम्।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥१॥

 

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम्

विश्वेश्वरं विजितविश्वमनोऽभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥

 

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षडभावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥

 

प्रातः समुत्थाय शिवं विचिन्त्य

श्लोकत्रयं येऽनुदिनं पठन्ति ।

ते दुःखजालं बहुजन्मसंचितं

हित्वा पदं यान्ति तदेव शम्भोः ॥४॥

shiv pratah smaran mantra
श्रीशिवप्रातः स्मरणस्तोत्रम् 

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3