F surya pratah smaran mantra श्रीसूर्यप्रातःस्मरणस्तोत्रम् - bhagwat kathanak
surya pratah smaran mantra श्रीसूर्यप्रातःस्मरणस्तोत्रम्

bhagwat katha sikhe

surya pratah smaran mantra श्रीसूर्यप्रातःस्मरणस्तोत्रम्

surya pratah smaran mantra  श्रीसूर्यप्रातःस्मरणस्तोत्रम्

 surya pratah smaran mantra

श्रीसूर्यप्रातःस्मरणस्तोत्रम्

surya pratah smaran mantra  श्रीसूर्यप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि खलु तत् सवितुर्वरेण्यं

रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।

सामानि यस्य किरणाः प्रभवादिहेतुं

ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

 

प्रातर्नमामि तरणिं तनुवाङ्मनोभि-

र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च ।

वृष्टिप्रमोचनविनिग्रहहेतुभूतं

त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥

 

प्रातर्भजामि सवितारमनन्तशक्तिं

पापौघशत्रुभयरोगहरं पर च।

तं सर्वलोककलनात्मककालमूत

गोकण्ठबन्धनविमोचनमादिदेवम्॥३॥

 

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः।

स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥

 surya pratah smaran mantra

श्रीसूर्यप्रातःस्मरणस्तोत्रम्

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3