विविध संकल्प सिद्धि के लिए
श्रीमद्भागवत के विविध सिद्ध मंत्रों का प्रयोग
संकट निवृत्ति के लिए
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ।।
लक्ष्मी प्राप्ति के लिए
तत आरम्भ नन्दस्य ब्रजः सर्वसमृद्धिमान् ।
हरेर्निवासात्मगुणैः रमाक्रीडमभुन्नृप ।।
वर प्राप्ति के लिये
कात्यायनि महामाये महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।।
अथवा
नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।
भूयात् पति में भगवान् कृष्णस्तदनुमोदताम् ।।
पुरुष विवाह के लिए
नरेन्द्र ताञ्चा कविभिर्विगर्हिता,
राजन्यबन्धोर्निजधर्मवर्तिनः ।
तथापि याचे तव सौहृदेच्छया,
कन्यां त्वदीयांन हि शुल्कदा वयम् ।।
अथवा
भगवान भीष्मकसुतामेवं निर्जित्य भुमियान् ।
पुरमानीय विधिवदुपयेमे कृरुद्वह ।।
सभी प्रकार की कामनाओं के लिए
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रण भक्तियोगेन यजेत पुरुषं परम् ।।
संकल्प सिद्धि के लिये
अवतारो हरेोऽयं कीर्तयेदन्वहं नरः ।
संकल्पास्तस्य सिद्धयन्ति स याति परमां गतिम् ।।
सर्प भय निवृत्ति के लिए
य एतत् संस्मरेन्मय॑स्तुभ्यं मदनुशासनम् ।
कीर्तयन्नुभयोः सन्ध्योर्न युष्मद् भयमाप्नुयात् ।।
पुत्र प्राप्ति के लिए
देवकिसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।।
विद्या प्राप्ति के लिए
मा शारदे नमस्तुभ्यं काश्मीरपुरवासिनी ।
त्वामहं प्रार्थये नित्यं विद्या दानञ्च देहि मे ।।
अथवा
श्रीं ह्रीं सरस्वत्यै स्वाहा ।
शीघ्र विवाह संस्कार के लिये
पत्नी मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ।।
रोग निवृत्ति के लिए
धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भगममृतायुरवावरुन्ध,
आयुश्च वेदमनुशास्त्यवतीर्य लोके ।।
अथवा
धन्वन्तरिदैर्घतम आयुर्वेदप्रवर्तकः ।
यज्ञभुक् वासुदेवांशः स्मृतिमात्रार्तिनाशनः ।।
सर्वत्र विजय प्राप्ति के लिए
विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।
बल तस्मै हरन्त्यग्रे राजानः पृथवे यथा ।।
निःसन्तान को सन्तान प्राप्ति के लिए
तथा निर्धन को धन प्राप्ति के लिये
त्रिकृत्वः इदमाकर्ण्य नरो नार्यथवाऽऽदृता ।
अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ।।
मोक्ष प्राप्ति के लिए
योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।
संसारसर्पदष्टं यो विष्णुरातममूमुचत् ।।
भगवत्प्राप्ति के लिए
हा नाथ रमण प्रेष्ठ क्वासि-क्वासि महाभुज ।
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ।।
अथवा
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथ ।।