दुर्गा सप्तशती पाठ प्रथम अध्याय ll durga saptashati pratham adhyay

दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay
दुर्गा सप्तशती पाठ प्रथम अध्याय  durga saptashati pratham adhyay

(विनियोगः) 

ॐ अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः । श्री महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः ।


।। श्री महाकाली ध्यानम् ।।

ॐ खड्गं चक्रगदेषुचापपरिधान् शूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम् यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् । ।


ॐ नमश्चण्डिकायै


ॐ ऐं मार्कण्डेय उवाच । । १ । ।


सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम । । २ । ।


महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः । । ३ । ।


स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले । । ४ । ।


तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा । । ५ । ।


तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः । । ६ । ।


ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः । । ७ । ।



 

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोशो बलं चापहृतं तत्रापि स्वपुरे ततः । । ८ । ।


ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः । एकाकी हयमारुह्य जगाम गहनं वनम् । । ९ । ।


स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः । प्रशान्तः श्वापदाकीर्णं मुनिशिष्योपशोभितम् । । १० । ।


तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः । इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे । । ११ । ।


सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः (ममत्वाकृष्टचेतनः) । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् । ।१२ । ।


मद्धृत्तैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा । न जाने स प्रधानो मे शूरहस्ती सदामदः । ।१३ । ।


मम वैरिवशं यातः कान् भोगानुपलप्स्यते । ये ममानुगता नित्यं प्रसादधनभोजनैः । ।१४ । ।


अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् । असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् । ।१५ । ।


सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति । एतच्चान्यच्च सततं चिन्तयामास पार्थिवः । ।१६ । ।


तत्र विप्राश्रमाभ्याशो वैश्यमेकं ददर्श सः । स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः । ।१७ । ।


सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे । इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । ।१८ । ।



 

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् । । १९ । ।


वैश्य उवाच । । २० । ।

दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay

समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः । । २१ । ।


विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः । । २२ । ।


सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः । । २३ । ।


किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । । २४ । ।


कथं ते किं नु सद्वृत्ता दुर्वृताः किं नु मे सुताः । । २५ । ।


राजोवाच । । २६ । ।


यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः । । २७ । ।


तेषु किं भवतः स्नेहमनुबध्नाति मानसम् । । २८ । ।


वैश्य उवाच । । २९ । ।


एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमे न बध्नाति मम निष्ठुरतां मनः । । ३० । ।


यैः सन्त्यज्य पितृस्नेहं धनलुभ्धैर्निराकृतः । पतिः स्वजनहार्दं च हार्दि तेष्वेव मे मनः । । ३१ । ।


किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु । । ३२ । ।


तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते । । ३३ । ।


करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् । । ३४ । ।


मार्कण्डेय उवाच । । ३५ । ।


ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ । । ३६ । ।


समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः । । ३७ । ।


कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।


उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ । । ३८ । ।


राजोवाच । । ३९ । ।


भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् । । ४० । ।

दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना । । ४१ । ।


ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम । । ४२ । ।


अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः । स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति । । ४३ । ।


एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ । दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ । । ४४ । ।


तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि । ममास्य च भवत्येषा विवेकान्धस्य मूढता । । ४५ । ।


ऋषिरुवाच । । ४६ । ।


ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे । विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् । । ४७ । ।


दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः । । ४८ । ।


ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः । । ४९ । ।


ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् । मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः । । ५० । ।


ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु । कणमोक्षादृतान् मोहात्पीडयमानानपि क्षुधा । । ५१ । ।


मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति । लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि । । ५२ । ।


तथापि ममतावर्ते मोहगर्ते निपातिताः । महामायाप्रभावेण संसारस्थितिकारिणा । । ५३ । ।


तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैषा तया सम्मोह्यते जगत् । । ५४ । ।


ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति । । ५५ । ।


तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये । । ५६ । ।


सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । । ५७ । ।


संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी । । ५८ । ।


राजोवाच । । ५९ । ।


भगवन् का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज । । ६० । ।

दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा । । ६१ । ।


तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर । । ६२ । ।


ऋषिरुवाच । । ६३ । ।


नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । । ६४ । ।


तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम । । ६५ । ।


देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते । । ६६ । ।


योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः । । ६७ । ।


तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ । । ६८ । ।


स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् । । ६९ । ।


तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् । । ७० । ।


विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः । । ७१ । ।


ब्रह्मोवाच । । ७२ । ।


त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिताः । । ७३ । ।


अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सा त्वं सावित्री त्वं देवि जननी परा । । ७४ । ।


त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् । त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा । । ७५ । ।


विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये । । ७६ । ।


महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महासुरी । । ७७ । ।


प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । । ७८ । ।


त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च । । ७९ । ।


खड्गिनी शूलिनी घोर गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । । ८० । ।


सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी । । ८१ । ।


यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शक्त्तिः सा त्वं किं स्तूयसे मया । । ८२ । ।


यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् । सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः । । ८३ । ।


विष्णुः शरीरग्रहणमहमीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । । ८४ । ।


सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ । । ८५ । ।


प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु । । ८६ । ।


बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ । । ८७ । ।


ऋषिरुवाच । । ८८ । ।


एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ । । ८९ । ।


नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः । । ९० । ।

दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः । एकार्णवेऽहिशयनात्ततः स ददृशे च तौ । । ९१ । ।


मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ । क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ । । ९२ । ।


समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः । पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । । ९३ । ।


तावप्यतिबलोन्मत्तौ महामायाविमोहितौ । । ९४ । ।


उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् । । ९५ । ।


श्रीभगवानुवाच । । ९६ । ।


भवेतामद्य मे तुष्टौ मम वध्यावुभावपि । । ९७ । ।


किमन्येन वरेणात्र एतावद्धि वृतं मम । । ९८ । ।


ऋषिरुवाच । । ९९ । ।


वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् । विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः । । १०० । ।


आवां जहि न यत्रोर्वी सलिलेन परिप्लुता । । १०१ । ।


ऋषिरुवाच । । १०२ । ।


तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । । १०३ । ।


एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते । ।ऐं ॐ । । १०४ । ।

। । श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः सम्पूर्णं । ।


दुर्गा सप्तशती पाठ प्रथम अध्याय 
durga saptashati pratham adhyay

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close