F भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics - bhagwat kathanak
भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics

bhagwat katha sikhe

भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics

भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics

भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics

भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics
ॐ नमो भगवते वासुदेवाय
श्रीमद्भागवतमाहात्म्यम्

अथ प्रथमोऽध्यायः

सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ।१

यं प्रव्रजन्तमनुपेतमपेतकृत्यं 
द्वैपायनो विरहकातर आजुहाव। 
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं 
सर्वभूतहृदयं मुनिमानतोऽस्मि।२

नैमिषे सूतमासीनमभिवाद्य महामतिम् । 
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत्। ३

शौनक उवाच

अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ । 
सूताख्याहि कथासारं मम कर्णरसायनम्। ४

भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् । 
मायामोहनिरासश्च वैष्णवैः क्रियते कथम्। ५ 

इह घोरे कलौ प्रायो जीवश्चासुरतां गतः । 
क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम्। ६ 

श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् । 
कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना । ७ 

चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम् । 
प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम्। ८ 

सूत उवाच

प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च । 
सर्वसिद्धान्तनिष्पन्नं संसारभयनाशनम्। ९ 

भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् । 
तदहं तेऽभिधास्यामि सावधानतया शृणु। १०

 कालव्यालमुखग्रासत्रासनिर्णाशहेतवे । 
श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् । ११ 

एतस्मादपरं किञ्चिन्मन:शुद्धयै न विद्यते । 
जन्मान्तरे भवेत्पुण्यं तदा भागवतं लभेत् । १२ 

परीक्षिते कथां वक्तुं सभायां संस्थिते शुके । 
सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन्। १३ 

शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः । 
कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम्। १४ 

एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् । 
प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् । १५ 

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् । 
ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह। १६ 

अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृतम् । 
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा। १७ 

राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः । 
सत्यलोके तुलां बद्ध्वातोलयत्साधनान्यजः । १८ 

लघून्यन्यानि जातानि गौरवेण इदं महत् । 
तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः । १९ 

मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ । 
पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम् । २० 

सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् । 
सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः । २१

यद्यपि ब्रह्मसम्बन्धाच्छ्रुतमेतत्सुरर्षिणा । 
सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः । २२

शौनक उवाच 

लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च । 
विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह। २३ 

सूत उवाच 

अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् । 
शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च। २४ 

एकदा हि विशालायां चत्वार ऋषयोऽमलाः । 
सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम् । २५ 

कुमारा ऊचुः

कथं ब्रह्मन्दीनमुखः कुतश्चिन्तातुरो भवान् । 
त्वरितं गम्यते कुत्र कुतश्चागमनं तव। २६ 

इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । 
तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् । २७ 

नारद उवाच

अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति । 
पुष्करं च प्रयागं च काशीं गोदावरीं तथा। २८ 

हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्ग सेतुबन्धनम् । 
एवमादिषु तीर्थेषु भ्रममाण इतस्ततः । २९ 

नापश्यं कुत्रचिच्छर्म मन:संतोषकारकम् । 
कलिनाधर्ममित्रेण धरेयं बाधिताधुना। ३० 

सत्यं नास्ति तपः शौचं दया दानं न विद्यते । 
उदरम्भरिणो जीवा वराकाः कूटभाषिणः । ३१ 

मन्दाः सुमन्दमतयो मन्दभाग्याधुपद्रुताः । 
पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः । ३२ 

तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः । 
कन्याविक्रयिणो लोभादम्पतीनां च कल्कनम्। ३३ 

आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा । 
देवतायतनान्यत्र दुष्टैनष्टानि भूरिशः । ३४ 

न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः । 
कलिदावानलेनाद्य साधनं भस्मतां गतम्। ३५ 

अट्टशूला जनपदाः शिवशूला द्विजातयः । 
कामिन्य: केशशूलिन्यः सम्भवन्ति कलाविह। ३६ 

एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् । 
यामुनं तटमापन्नो यत्र लीला हरेरभूत् । ३७ 

तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः । 
एका तु तरुणी तत्र निषण्णा खिन्नमानसा। ३८ 

वृद्धौ द्वौ पतितौ पार्वे नि:श्वसन्तावचेतनौ । 
शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः । ३९ 

दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः । 
वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः । ४० 

दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् । 
मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वचः । ४१ 

बालोवाच

भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय । 
दर्शनं तव लोकस्य सर्वथाघहरं परम्। ४२ 

बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति । 
यदा भाग्यं भवेद्भरि भवतो दर्शनं तदा। ४३

नारद उवाच

कासि त्वं काविमौ चेमा नार्यः का: पद्मलोचनाः । 
वद देवि सविस्तारं स्वस्य दुःखस्य कारणम्। ४४

श्रीमद्भागवतमाहात्म्ये अध्यायः १

बालोवाच

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ । 
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ। ४५ 

गङ्गाद्याः सरितश्चेमा मत्सेवार्थं समागताः । 
तथापि न च मे श्रेयः सेवितायाः सुरैरपि। ४६ 

इदानीं शृणु मद्वार्ता सचित्तस्त्वं तपोधन । 
वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह। ४७ 

उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता । 
क्वचित्क्वचिन्महाराष्ट्र गुर्जरे जीर्णतां गता। ४८ 

तंत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गका । 
दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम्। ४९ 

वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी । 
जाताहं युवती सम्यक्प्रेष्ठरूपा तु साम्प्रतम्। ५० 

इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात् । 
इदं स्थानं परित्यज्य विदेशं गम्यते मया। ५१ 

जरठत्वं समायातौ तेन दुःखेन दुःखिता । 
साहं तु तरुणी कस्मात्सुतौ वृद्धाविमौ कुतः । ५२ 

त्रयाणां सहचारित्वाद्वैपरीत्यं कुतः स्थितम् । 
घटते जरठा माता तरुणौ तनयाविति । ५३ 

अतः शोचामि चात्मानं विस्मयाविष्टमानसा । 
वद योगनिधे धीमन् कारणं चात्र किं भवेत्। ५४

ज्ञानेनात्मनि पश्यामि  सर्वमेतत्तवानघे ।
न विषादस्त्वया कार्यो हरिः शं ते करिष्यति। ५५

सूत उवाच

क्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः । ५६

नारद उवाच

शृणुष्वावहिता बाले युगोऽयं दारुणः कलिः । 
तेन लुप्तः सदाचारो योगमार्गस्तपांसि च । ५७ 

जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः । 
इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यसाधवः । 
धत्ते धैर्यं तु यो धीमान् स धीर: पण्डितोऽथवा। ५८ 

अस्पृश्यानवलोक्येयं शेषभारकरी धरा । 
वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते । ५९ 

न त्वामपि सुतैः साकं कोऽपि पश्यति साम्प्रतम् । 
उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता। ६० 

वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा । 
धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च। ६१ 

अत्रेमौ ग्राहकाभावान्न जरामपि मुञ्चतः । 
किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः । ६२ 

भक्तिरुवाच

कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः । 
प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान्। ६३ 

करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते । 
इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम्। ६४

नारद उवाच

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु । 
सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति। ६५

यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः । 
तद्दिनात्कलिरायातः सर्वसाधनबाधकः। ६६ 

दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः । 
न मया मारणीयोऽयं सारङ्ग इव सारभुक् । ६७ 

यत्फलं नास्ति तपसा न योगेन समाधिना । 
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् । ६८ 

एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् । 
विष्णुरातः स्थापितवान् कलिजानां सुखाय च।६९ 

कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना । 
पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा। ७० 

विप्रैर्भागवती वार्ता गेहे गेहे जने जने । 
कारिता कणलोभेन कथासारस्ततो गतः । ७१ 

अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः । 
तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः । ७२ 

कामक्रोधमहालोभतृष्णाव्याकुलचेतसः । 
तेऽपि तिष्ठन्ति तपसि तप:सारस्ततो गतः । ७३ 

मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात् । 
शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् । ७४ 

पण्डितास्तु कलत्रेण रमन्ते महिषा इव । 
पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने। ७५ 

न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा । 
एवं प्रलयतां प्राप्तो वस्तुसार: स्थले स्थले।७६ 

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । 
अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः । ७७ 

सूत उवाच

इति तद्वचनं श्रुत्वा विस्मयं परमं गता। 
भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक। ७८ 

भक्तिरुवाच

सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः । 
साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् । ७९ 

जयति जगति मायां यस्य कायाधवस्ते 
वचनरचनमेकं केवलं चाकलय्य। 
ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं 
सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि। ८० 

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः॥१॥

भागवत महात्म्य -प्रथमोऽध्यायः bhagwat mahatmya pratham adhyay lyrics


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3