भागवत महात्म्य श्लोक most bhagwat mahatmya shloka
भा= भाष्यते सर्व वेदेषु , ग=गीयते नारदादिभिः।
व=वदन्ति त्रिषु लोकेषु , त=तरन्ति भवसागरः।।
भा कीर्तिवाचको शब्दः गकारः ज्ञान वाचकः ।
वकार वैराग्य दश्चैव तकारसंश्रते तारकः ।।
सर्गश्च प्रतिसर्गश्च वशों मनवन्तराणि च ।
वंशाय चरितम् चैव पुराणं पंच लक्षणम् ।।
सच्चिदानन्दरूपाय विश्वोत्पत्यादि हेतवे।
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः।। 1-1
यं प्रव्रजन्त मनुपेत मपेत कृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोभिनेदु
स्तं सर्वभूत ह्दयं मुनिमानतोष्मि ।। 1-2
अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभा ।
सूताख्याहि कथासारं ममकर्ण रसायनम् ।। 1-4
कालव्यालमुखग्रास त्रासनिर्णाश हेतवे ।
श्रीमद् भागवतं शास्त्रं कलौ कीरेण भाषितम् ।।
जन्मांतरे भवेत्पुण्यं तदा भागवतं लभेत्।।1-12
क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।
ब्रह्मरातो विचार्यैवं तदादेवाञ्जहास ह ।। 1-16
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा । 1-17
मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।
पठनाच्र्छृवणात्सद्यो वैकुण्ठफलदायकम् ।। 1-20
कथं ब्रह्मन्दीनमुखः कुतश्चिन्तातुरो भवान् ।
त्वरितं गम्यते कुत्र कुतश्चागमनं तव ।। 1-26
अहं तु प्रथवीं यातो ज्ञात्वा सर्वोत्तमामिति । 1-28
पाखण्ड निरताः सन्तो विरक्ताः सपरिग्रहाः ।। 1-32
भो भो साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।। 1-42
अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।
ज्ञान वैराग्यनामानौ कालयोगेन जर्जरौ ।। 1-45
उत्पन्ना द्रविणेसाहं वृध्दिं कर्णाटके गता ।
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।।1-48
वृन्दावनं पुनः प्राप्य नवीनेन सुरूपिणी ।।
वृन्दावनस्य संयोगात्पुनस्त्वं तरुणीनवा । 1-50
धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ।। 1-61
यत्फलं नास्ति तपसा न योगेन समाधिना ।
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ।। 1-68
अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । 1-77
जयति जगति मायां यस्य काया धवस्ते
वचन रचनमेकं केवलं चाकलय्य ।
ध्रुवपद मपि यातो यत्कृपातो ध्रुवोयं
ध्रुवपद मपि यातो यत्कृपातो ध्रुवोयं
सकल कुशल पात्रं ब्रह्मपुत्रं नतास्मि ।। 1-80
उद्यमः सफलस्तेयं भविष्यति न शसयः ।। 2-31
श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ।। 2-6o
वेदोपनिषदां साराज्जाता भागवती कथा ।। 2-67
गंगाद्वार समीपे तू तटमानंद नामकम । 3-4
तत्रैव गगां यमुना त्रिवेणी गोदावरी सिन्धु सरस्वती च ।
वसन्ति सर्वाणि तीर्थानि तत्र यत्राच्युतो दार कथा प्रसंगः ।।'
सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।
यस्याः श्रवण मात्रेण हरिश्चित्तं समाश्रयेत ।। 3-25
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ।। 3-28
आजन्ममात्रमपि येन शठेन किचिं
उद्यमः सफलस्तेयं भविष्यति न शसयः ।। 2-31
श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ।। 2-6o
वेदोपनिषदां साराज्जाता भागवती कथा ।। 2-67
गंगाद्वार समीपे तू तटमानंद नामकम । 3-4
तत्रैव गगां यमुना त्रिवेणी गोदावरी सिन्धु सरस्वती च ।
वसन्ति सर्वाणि तीर्थानि तत्र यत्राच्युतो दार कथा प्रसंगः ।।'
सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।
यस्याः श्रवण मात्रेण हरिश्चित्तं समाश्रयेत ।। 3-25
किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ।। 3-28
आजन्ममात्रमपि येन शठेन किचिं
च्चित्तं विधाय शुकशास्त्र कथा न पीता ।
चाण्डालवच्च खरवदवत् तेन नीतं
चाण्डालवच्च खरवदवत् तेन नीतं
मिथ्या स्वजन्म जननी जनिदुख भाजा ।। 3-42
भक्तिः सुतौ तौ तरूणौ गृहीत्वा प्रेमैकरूपा सहसाविरासीत ।
श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ति ।। 3-67
क्वाहं तु तिष्ठाम्य धुना ब्रुवन्तु ।। 3-70
भक्तेषु गोविन्द सरुप कर्त्री । 3-71
सकलभुवनमध्ये निर्धनास्तेपि धन्या
भक्तिः सुतौ तौ तरूणौ गृहीत्वा प्रेमैकरूपा सहसाविरासीत ।
श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ति ।। 3-67
क्वाहं तु तिष्ठाम्य धुना ब्रुवन्तु ।। 3-70
भक्तेषु गोविन्द सरुप कर्त्री । 3-71
सकलभुवनमध्ये निर्धनास्तेपि धन्या
निवसति ह्रदि येषां श्रीहरेर्भक्ति रेका ।
हरिरपि निजलोकं सर्वथातो विहाय
हरिरपि निजलोकं सर्वथातो विहाय
प्रविशति ह्रदि तेषां भक्तिसूत्रो पनद्धः ।। 3-73
के के विशुध्दयन्ति वदन्तु मह्यं । 4-10
ये मानवाः पाप कृतस्तु सर्वदा
के के विशुध्दयन्ति वदन्तु मह्यं । 4-10
ये मानवाः पाप कृतस्तु सर्वदा
सदा दुराचाररता विमार्गगाः ।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः
सप्ताह यज्ञेन कलौ पुनन्ति ते ।। 4-11
सप्तजन्मावधि तव पुत्र नैव च नैव च । 4-35
गृहस्थः सरसो लोके पुत्रपौत्र समन्वितः । 4-38
गोकर्णः पण्डितो ज्ञानी धुन्धकारी महाखलः ।। 4-66
न चेन्द्रस्य सुखं किचिन्न सुखं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुने रेकान्तजीविनः ।। 4-75
देहेस्थिमासं रूधिरेभिमतिं त्यजत्वं
सप्तजन्मावधि तव पुत्र नैव च नैव च । 4-35
गृहस्थः सरसो लोके पुत्रपौत्र समन्वितः । 4-38
गोकर्णः पण्डितो ज्ञानी धुन्धकारी महाखलः ।। 4-66
न चेन्द्रस्य सुखं किचिन्न सुखं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुने रेकान्तजीविनः ।। 4-75
देहेस्थिमासं रूधिरेभिमतिं त्यजत्वं
जाया सुतादिषु सदा ममतां विमुञ्च ।
पश्यानिशं जगदिदं क्षणभंगुनिष्ठं
पश्यानिशं जगदिदं क्षणभंगुनिष्ठं
वैराग्यराग रसिको भव भक्तिनिष्ठः ।। 4-79
धर्मं भजस्व सततं त्यजलोकधर्मान्
धर्मं भजस्व सततं त्यजलोकधर्मान्
सेवस्य साधुपुरुषाञ्जहि कामतृष्णाम ।
अन्यस्य दोषगुण चिन्तनमासु मुक्त्वा
अन्यस्य दोषगुण चिन्तनमासु मुक्त्वा
सेवाकथारसमहो नितरां पिबत्वम् ।। 4-80
भोगेरोभयं कुले च्युति भयं वित्ते नृपालाद भयं
भोगेरोभयं कुले च्युति भयं वित्ते नृपालाद भयं
मौने दैन्य भयं बलेरिपु भयं रूपे जराया भयं ।
शास्त्रे वाद भयं गुणे खलभयं काये कृतान्ताद् भयं
शास्त्रे वाद भयं गुणे खलभयं काये कृतान्ताद् भयं
सर्वं वस्तु भयावहम् भुविनृणां वैराग्यमेवा भयं ।।
सुधामयं वचो यासां कामिनां रसवर्धनम् ।
ह्रदयं क्षुरधराभां प्रियः के नामयोषिताम् ।। 5-15
अहं भ्राता त्वदीयोस्मि धुन्धकारीति नामतः ।
स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ।। 5-27
अहो बन्धोकृपासिन्धु भ्रातर्यामाशु मोचय । 5-30
तुभ्यं नमो जगत्साक्षिन् ब्रूहि मे मुक्तिहेतुकम् । 5-40
सुधामयं वचो यासां कामिनां रसवर्धनम् ।
ह्रदयं क्षुरधराभां प्रियः के नामयोषिताम् ।। 5-15
अहं भ्राता त्वदीयोस्मि धुन्धकारीति नामतः ।
स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ।। 5-27
अहो बन्धोकृपासिन्धु भ्रातर्यामाशु मोचय । 5-30
तुभ्यं नमो जगत्साक्षिन् ब्रूहि मे मुक्तिहेतुकम् । 5-40
श्रीमद्भागवतान्मुक्तिः सप्ताहं वाचनं कुरू । 5-41
एवं सप्तदिनैश्चैव सप्तगृन्थिविभेदनम् । 5-50
धन्या भागवती वार्ता प्रेतपीडा विनाशिनी ।
सप्ताहोपि तथा धन्यः कृष्णलोकफलप्रदः ।। 5-53
बुदबुदा इव तोयेषु मशका इव जन्तुषु ।
जायन्ते मरणायैव कथाश्रवणवर्जिताः ।। 5-63
अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः ।
आनीतानि विमानानि न तेषां युग यत्कुतः ।। 5-69
श्रवणस्य विभेदेन फलभेदोत्र संस्थितः ।
श्रवणं तु कृतं सर्वै र्न तथा मननंकृतम् ।। 5-71
आयोध्यावासिनः पूर्वं यथा रामेण संगताः ।
तथा कृष्णेन ते नीता गोलोकंयोगिदुर्लभम् ।। 5-85
दैवज्ञं तु समाहूय मुहूर्तं प्रच्छपयत्नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्पयेत ।। 6-2
विरक्तो वैष्णवो विप्रो वेदशास्त्र विशुद्धिकृत ।
दृष्टान्तकुशलो धीरो वक्ता कार्योतिनिस्पृशः ।। 6-20
भोजनं तु वरं मन्ये कथा श्रवण कारकम् ।
नोपवासः वरः प्रोक्तःकथाविघ्न करोयदि ।। 6-43