F भागवत महात्म्य श्लोक most bhagwat mahatmya shloka - bhagwat kathanak
भागवत महात्म्य श्लोक most bhagwat mahatmya shloka

bhagwat katha sikhe

भागवत महात्म्य श्लोक most bhagwat mahatmya shloka

भागवत महात्म्य श्लोक most bhagwat mahatmya shloka

भागवत महात्म्य श्लोक most bhagwat mahatmya shloka 

भागवत महात्म्य श्लोक most bhagwat mahatmya shloka

भा= भाष्यते सर्व वेदेषु , ग=गीयते नारदादिभिः।
व=वदन्ति त्रिषु लोकेषु , त=तरन्ति भवसागरः।।

भा कीर्तिवाचको शब्दः गकारः ज्ञान वाचकः ।
वकार वैराग्य दश्चैव तकारसंश्रते तारकः ।।

सर्गश्च प्रतिसर्गश्च वशों मनवन्तराणि च ।
वंशाय चरितम् चैव पुराणं पंच लक्षणम् ।।

सच्चिदानन्दरूपाय विश्वोत्पत्यादि हेतवे।
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः।। 1-1

यं प्रव्रजन्त मनुपेत मपेत कृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोभिनेदु
स्तं सर्वभूत ह्दयं मुनिमानतोष्मि ।। 1-2

अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभा ।
सूताख्याहि कथासारं ममकर्ण रसायनम् ।। 1-4

कालव्यालमुखग्रास त्रासनिर्णाश हेतवे ।
श्रीमद् भागवतं शास्त्रं कलौ कीरेण भाषितम् ।।

जन्मांतरे भवेत्पुण्यं तदा भागवतं लभेत्।।1-12 

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।
ब्रह्मरातो विचार्यैवं तदादेवाञ्जहास ह ।। 1-16

श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा । 1-17

मेनिरे भगवद्रूपं शास्त्रं  भागवतं  कलौ ।
पठनाच्र्छृवणात्सद्यो वैकुण्ठफलदायकम् ।। 1-20

कथं ब्रह्मन्दीनमुखः  कुतश्चिन्तातुरो भवान् ।
त्वरितं गम्यते कुत्र कुतश्चागमनं तव ।। 1-26

अहं तु प्रथवीं यातो ज्ञात्वा सर्वोत्तमामिति । 1-28

पाखण्ड निरताः सन्तो विरक्ताः सपरिग्रहाः ।। 1-32

भो भो साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।। 1-42

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।
ज्ञान वैराग्यनामानौ कालयोगेन जर्जरौ ।। 1-45

उत्पन्ना द्रविणेसाहं वृध्दिं कर्णाटके गता ।
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।।1-48

वृन्दावनं पुनः प्राप्य नवीनेन सुरूपिणी ।।
वृन्दावनस्य संयोगात्पुनस्त्वं तरुणीनवा । 1-50

धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ।। 1-61

यत्फलं नास्ति तपसा न योगेन समाधिना ।
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ।। 1-68

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् । 1-77

जयति जगति मायां यस्य काया धवस्ते 
वचन रचनमेकं केवलं चाकलय्य ।
ध्रुवपद मपि यातो यत्कृपातो ध्रुवोयं 
सकल कुशल पात्रं ब्रह्मपुत्रं नतास्मि ।। 1-80

उद्यमः सफलस्तेयं भविष्यति न शसयः ।। 2-31

श्रीमद्भागवतालापः स तु गीतः शुकादिभिः ।। 2-6o

वेदोपनिषदां साराज्जाता भागवती कथा ।। 2-67

गंगाद्वार समीपे तू तटमानंद नामकम । 3-4

तत्रैव गगां यमुना त्रिवेणी गोदावरी सिन्धु सरस्वती च ।
वसन्ति सर्वाणि तीर्थानि तत्र यत्राच्युतो दार कथा प्रसंगः ।।'

सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।
यस्याः श्रवण मात्रेण हरिश्चित्तं समाश्रयेत ।। 3-25

किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ।। 3-28

आजन्ममात्रमपि येन शठेन किचिं 
च्चित्तं विधाय शुकशास्त्र कथा न पीता ।
चाण्डालवच्च खरवदवत् तेन नीतं 
मिथ्या स्वजन्म जननी जनिदुख भाजा ।। 3-42

भक्तिः सुतौ तौ तरूणौ गृहीत्वा प्रेमैकरूपा सहसाविरासीत ।
श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ति ।। 3-67

क्वाहं तु तिष्ठाम्य धुना ब्रुवन्तु ।। 3-70

भक्तेषु गोविन्द सरुप कर्त्री । 3-71

सकलभुवनमध्ये निर्धनास्तेपि धन्या 
निवसति ह्रदि येषां श्रीहरेर्भक्ति रेका ।
हरिरपि निजलोकं सर्वथातो विहाय 
प्रविशति ह्रदि तेषां भक्तिसूत्रो पनद्धः ।। 3-73

के के विशुध्दयन्ति वदन्तु मह्यं । 4-10

ये मानवाः पाप कृतस्तु सर्वदा 
सदा दुराचाररता विमार्गगाः ।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः 
सप्ताह यज्ञेन कलौ पुनन्ति ते ।। 4-11

सप्तजन्मावधि तव पुत्र नैव च नैव च । 4-35

गृहस्थः सरसो लोके पुत्रपौत्र समन्वितः । 4-38

गोकर्णः पण्डितो ज्ञानी धुन्धकारी महाखलः ।। 4-66

न चेन्द्रस्य सुखं किचिन्न सुखं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुने रेकान्तजीविनः ।। 4-75

देहेस्थिमासं रूधिरेभिमतिं त्यजत्वं 
जाया सुतादिषु सदा ममतां विमुञ्च ।
पश्यानिशं जगदिदं क्षणभंगुनिष्ठं 
वैराग्यराग रसिको भव भक्तिनिष्ठः ।। 4-79

धर्मं भजस्व सततं त्यजलोकधर्मान् 
सेवस्य साधुपुरुषाञ्जहि कामतृष्णाम ।
अन्यस्य दोषगुण चिन्तनमासु मुक्त्वा 
सेवाकथारसमहो नितरां पिबत्वम् ।। 4-80

भोगेरोभयं कुले च्युति भयं वित्ते नृपालाद भयं 
मौने दैन्य भयं बलेरिपु भयं रूपे जराया भयं ।
शास्त्रे वाद भयं गुणे खलभयं काये कृतान्ताद् भयं 
सर्वं वस्तु भयावहम् भुविनृणां वैराग्यमेवा भयं ।।

सुधामयं वचो यासां कामिनां रसवर्धनम् ।
ह्रदयं क्षुरधराभां प्रियः के नामयोषिताम् ।। 5-15

अहं भ्राता त्वदीयोस्मि धुन्धकारीति नामतः ।
स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ।। 5-27

अहो बन्धोकृपासिन्धु भ्रातर्यामाशु मोचय । 5-30

तुभ्यं नमो जगत्साक्षिन् ब्रूहि मे मुक्तिहेतुकम् । 5-40

श्रीमद्भागवतान्मुक्तिः सप्ताहं वाचनं कुरू । 5-41

एवं सप्तदिनैश्चैव सप्तगृन्थिविभेदनम् । 5-50

धन्या भागवती वार्ता प्रेतपीडा विनाशिनी ।
सप्ताहोपि तथा धन्यः कृष्णलोकफलप्रदः ।। 5-53

बुदबुदा इव तोयेषु मशका इव जन्तुषु ।
जायन्ते मरणायैव कथाश्रवणवर्जिताः ।। 5-63

अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः ।
आनीतानि विमानानि न तेषां युग यत्कुतः ।। 5-69

श्रवणस्य विभेदेन फलभेदोत्र संस्थितः ।
श्रवणं तु कृतं सर्वै र्न तथा मननंकृतम् ।। 5-71

आयोध्यावासिनः पूर्वं यथा रामेण संगताः ।
तथा कृष्णेन ते नीता गोलोकंयोगिदुर्लभम् ।। 5-85

दैवज्ञं तु समाहूय मुहूर्तं प्रच्छपयत्नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्पयेत ।। 6-2

विरक्तो वैष्णवो विप्रो वेदशास्त्र विशुद्धिकृत ।
दृष्टान्तकुशलो धीरो वक्ता कार्योतिनिस्पृशः ।। 6-20

भोजनं तु वरं मन्ये कथा श्रवण कारकम् ।
नोपवासः वरः प्रोक्तःकथाविघ्न करोयदि ।। 6-43

भागवत महात्म्य श्लोक most bhagwat mahatmya shloka 



Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3