F श्रीदामोदराष्टक damodar ashtak lyrics - bhagwat kathanak
श्रीदामोदराष्टक damodar ashtak lyrics

bhagwat katha sikhe

श्रीदामोदराष्टक damodar ashtak lyrics

श्रीदामोदराष्टक damodar ashtak lyrics

 श्रीदामोदराष्टक damodar ashtak lyrics

श्रीदामोदराष्टक damodar ashtak lyrics
श्रीदामोदराष्टक

नमामीश्वरं सच्चिदानन्दरूपं, लसत्कुण्डलं गोकुले भ्राजमानम्। 
यशोदाभियोलूखलाद्धावमानं, परामृष्टमत्यं ततो द्रुत्य गोप्या ।।१।। 

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं, कराम्भोज-युग्मेन सातंकनेत्रम् । 
मुहुः श्वासकम्प-त्रिरेखांकण्ठ-स्थित-ग्रैव-दामोदरं भक्तिबद्धम् ।।२।। 

इतीदृक् स्वलीलाभिरानन्दकुण्डे, स्वघोषं निमज्जन्तमाख्यापयन्तम्। 
तदीयेशितज्ञेषु भक्तैर्जितत्वं, पुनः प्रेमतस्तं शतावृत्ति वन्दे ।।३।। 

वरं देव! मोक्षं न मोक्षावधिं वा, न चान्यं वृणेऽहं वरेशादपीह । 
इदं ते वपुर्नाथ ! गोपालबालं, सदा मे मनस्याविरास्तां किमन्यैः ।।४।। 

इदं ते मुखाम्भोजमत्यन्तनीलै-वृतं कुन्तलैः स्निग्ध-वक्रैश्च गोप्या। 
मुहुश्चुम्बितं बिम्बरक्ताधरं मे, मनस्याविरास्तामलं लक्षलाभैः ।।५।। 

नमो देव दामोदरानन्तं विष्णो ! प्रसीद प्रभो ! दुःखजालाब्धि-मग्नम् । 
कृपादृष्टि-वृष्ट्यातिदीनं वतानु, गृहाणेश! मामज्ञमेध्यक्षिदृश्यः ।।६।। 

कुबेरात्मजौ बद्धमूर्तेव यद्वत्, त्वया मोचितौ भक्तिभाजौ कृतौ च। 
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ, न मोक्षे ग्रहो मेऽस्ति दामोदरेह ।।७।। 

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने, त्वदीयोदरायाथ विश्वस्य धाम्ने। 
नमो राधिकायै त्वदीय प्रियायै, नमोऽनन्तलीलाय देवाय तुभ्यम् ।।८।।

 सभी स्तोत्रों की सूची देखने के लिए क्लिक करें 


Bhagwat Kathanak            Katha Hindi

 श्रीदामोदराष्टक damodar ashtak lyrics


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3