F manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत - bhagwat kathanak
manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत

bhagwat katha sikhe

manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत

manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत

manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत

manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत

मंगलाचरण श्लोक  

वन्देऽहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरून् वैष्णवांश्च 
श्रीरूपं साग्रजातं सहगण-रघुनाथान्वितं तं सजीवम्। 
साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्य देवं 
श्रीराधाकृष्णपादान् सहगण-ललिताश्रीविशाखान्वितांश्च।। १ 

वाञ्छा कल्पतरुभ्यश्च कृपासिन्धुभ्य एव च। 
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः।। २ 

हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते। 
गोपेश गोपिका-कान्त राधाकान्त नमोऽस्तु ते।। ३ 

तप्त-काञ्चन गौरांगि राधे वृन्दावनेश्वरि। 
वृषभानुसुते देवि प्रणमामि हरिप्रिये।। ४ 

नमो नलिननेत्राय वेणुवाद्य विनोदिने। 
राधाधरसुधापानशालिने वनमालिने।। ५ 

आपदामपहर्तारं दातारं सर्वसम्पदाम्। 
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।। ६ 

नीलाम्बुज श्यामल कोमलाङ्ग, सीतासमारोपित वामभागम्। 
पाणौ महासायक चारुचापं नमामि रामं रघुवंशनाथम्।। ७ 

नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम्। 
प्रणामो दु:ख शमनस्तं नमामि हरिं परम्।। ८ 

नाम चिन्तामणिरूपं नामैव परमा गतिः। 
नाम्नः परतरं नास्ति तस्मान्नाम उपास्महे।। ९ 

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। 
हरे राम हरे राम राम राम हरे हरे||१०

manglacharan shlok lyrics मंगलाचरण श्लोक इन संस्कृत


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3