वन्देऽहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरून् वैष्णवांश्च
श्रीरूपं साग्रजातं सहगण-रघुनाथान्वितं तं सजीवम्।
साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्य देवं
श्रीराधाकृष्णपादान् सहगण-ललिताश्रीविशाखान्वितांश्च।। १
वाञ्छा कल्पतरुभ्यश्च कृपासिन्धुभ्य एव च।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः।। २
हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते।
गोपेश गोपिका-कान्त राधाकान्त नमोऽस्तु ते।। ३
तप्त-काञ्चन गौरांगि राधे वृन्दावनेश्वरि।
वृषभानुसुते देवि प्रणमामि हरिप्रिये।। ४
नमो नलिननेत्राय वेणुवाद्य विनोदिने।
राधाधरसुधापानशालिने वनमालिने।। ५
आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।। ६
नीलाम्बुज श्यामल कोमलाङ्ग, सीतासमारोपित वामभागम्।
पाणौ महासायक चारुचापं नमामि रामं रघुवंशनाथम्।। ७
नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम्।
प्रणामो दु:ख शमनस्तं नमामि हरिं परम्।। ८
नाम चिन्तामणिरूपं नामैव परमा गतिः।
नाम्नः परतरं नास्ति तस्मान्नाम उपास्महे।। ९
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे।
हरे राम हरे राम राम राम हरे हरे||१०
हरे राम हरे राम राम राम हरे हरे||१०