श्रीगुरुदेवाष्टक gurudev ashtakam lyrics
श्रीगुरुदेवाष्टक
संसार-दावानल-लीढ-लोकत्राणाय कारुण्य-घनाघनत्वम् ।
प्राप्तस्य कल्याण-गुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम्।।
महाप्रभोः कीर्तन-नृत्य-गीत-वादित्र-माद्यन्मनसो रसेन ।
रोमांच-कम्पाश्रु-तरंगभाजो वन्दे गुरोः श्रीचरणारविन्दम् ।।
श्रीविग्रहाराधन-नित्य-नाना श्रृंगार-तन्मन्दिर-मार्जनादौ ।
युक्तस्य भक्तांश्च नियुञ्जतोऽपि वन्दे गुरोः श्रीचरणारविन्दम् ।।
चतुर्विध श्रीभगवत्-प्रसाद-स्वाद्वन्न-तृप्तान् हरिभक्त संगान् ।
कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्रीचरणारविन्दम् ।।
श्रीराधिका-माधवयोरपार माधुर्यलीला-गुण-रूप-नाम्नाम् ।
प्रतिक्षणास्वादन-लोलुपस्य वन्दे गुरोः श्रीचरणारविन्दम् ।।
निकुञ्ज-यूनो रतिकेलि-सिद्ध्यै या यालिभिर्युक्तिरपेक्षणीया।
तत्राति दाक्ष्यादति वल्लभस्य वन्दे गुरोः श्रीचरणारविन्दम् ।।
साक्षाद्धरित्वेन समस्त शास्त्रैरुक्तस्तथा भाव्यत एव सद्भिः ।
किन्तु प्रभोर्यः प्रिय एव तस्य वन्दे गुरोः श्रीचरणारविन्दम् ।।
यस्य प्रसादाद् भगवत्प्रसादो यस्याप्रसादान्न गतिः कुतोऽपि ।
ध्यायंस्तुवं तस्य यशस्त्रिसन्ध्यं वन्दे गुरोः श्रीचरणारविन्दम् ।।
श्रीमद्गुरोरष्टकमेतदुच्चैाह्मे मुहूर्ते पठति प्रयत्नात् ।
यस्तेन वृन्दावननाथ साक्षात् सेवैव लभ्या जनुषोऽन्त एव ।। • 3 •