अयनेषु च सर्वेषु / aynesu cha sarvesu अयनेषु च सर्वेषु / aynesu cha sarvesuअयनेषु च सर्वेषु यथाभागमवस्थिताः।भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥१-११॥-: हिंदी भावार्थ :-इसलिए सब मोर्चों पर अपनी-अपनी जगह स्थित रहते हुए आप सभी लोग भीष्म पितामह की ही सब ओर से रक्षा करें॥11॥ अयनेषु च सर्वेषु / aynesu cha sarvesuBhagavad Gita in Hindi / श्रीमद्भगवद्गीता Share this post