F तस्य सञ्जनयन्हर्षं / tasya sanjan harsham - bhagwat kathanak
तस्य सञ्जनयन्हर्षं / tasya sanjan harsham

bhagwat katha sikhe

तस्य सञ्जनयन्हर्षं / tasya sanjan harsham

तस्य सञ्जनयन्हर्षं / tasya sanjan harsham

 तस्य सञ्जनयन्हर्षं / tasya sanjan harsham 

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शंख दध्मो प्रतापवान्‌॥१-१२॥

-: हिंदी भावार्थ :-

उस दुर्योधन के हृदय में हर्ष उत्पन्न करते हुए, कौरवों में श्रेष्ठ, प्रतापी पितामह भीष्म ने उच्च स्वर से सिंहनाद करते हुए शंख बजाया॥12॥

 तस्य सञ्जनयन्हर्षं / tasya sanjan harsham 

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3