ततः शंखाश्च भेर्यश्च / tatah shankhashcha ततः शंखाश्च भेर्यश्च / tatah shankhashcha ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः।सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥१-१३॥-: हिंदी भावार्थ :-तब शंख और नगाड़े, ढोल, मृदंग और नरसिंघे आदि बाजे एक साथ ही बज उठे। उनका वह शब्द बड़ा भयंकर हुआ॥13॥ ततः शंखाश्च भेर्यश्च / tatah shankhashcha Bhagavad Gita in Hindi / श्रीमद्भगवद्गीता Share this post