F ततः शंखाश्च भेर्यश्च / tatah shankhashcha - bhagwat kathanak
ततः शंखाश्च भेर्यश्च / tatah shankhashcha

bhagwat katha sikhe

ततः शंखाश्च भेर्यश्च / tatah shankhashcha

ततः शंखाश्च भेर्यश्च / tatah shankhashcha

 ततः शंखाश्च भेर्यश्च / tatah shankhashcha 

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌॥१-१३॥

-: हिंदी भावार्थ :-

तब शंख और नगाड़े, ढोल, मृदंग और नरसिंघे आदि बाजे एक साथ ही बज उठे। उनका वह शब्द बड़ा भयंकर हुआ॥13॥

 ततः शंखाश्च भेर्यश्च / tatah shankhashcha 

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3