F Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी - bhagwat kathanak
Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

bhagwat katha sikhe

Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

 Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

 Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

1. वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।

निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ 


2. सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।

तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥


ध्येयं सदा परिभवघ्नमभीष्टदोहम्,

तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । 

भृत्यार्तिहं प्रणतपाल भवाब्धिपोतम्,

वन्दे महापुरुष ते चरणारविन्दम् ॥ 


3. वंशीविभूषितकरान्नवनीरदाभात्,

पीताम्बरादरुणबिम्बफलाधरोष्ठात् । 

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्,

कृष्णात्परं किमपि तत्वमहं न जाने ॥ 


4. कृष्ण त्वदीय पदपंकजपंजरान्ते,

अद्यैव मे विशतु मानसराजहंस । 

प्राणप्रयाणसमये कफवातपित्तैः,

कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥


5. नारयणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 


अज्ञान तिमिरान्धस्य ज्ञानाञ्जनशलाकया |

चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥ 


6.जय जय श्री राधा रमण, जय जय नवल किशोर । 

जय गोपी चितचोर प्रभु, जय जय माखन चोर ॥

Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

www.bhagwatkathanak.in // www.kathahindi.com

सर्वश्रेष्ठ भजनों की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करें

 Manglacharan in Sanskrit PDF मंगलाचरण लिरिक्स इन हिंदी

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3