F sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम् - bhagwat kathanak
sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

bhagwat katha sikhe

sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

 sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ १ ॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥ 

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३ ॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते  गतिम् ॥ ६ ॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥ 

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥ ८ ॥ ॥ 

श्रीनारदपुराणे सङ्कष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम् ॥

 sankat nashan ganesh stotram lyrics श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3