दिग रक्षण मंत्र dig rakshanam
दिग् रक्षणम्
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्त्तार: ते नश्यन्तु शिवाज्ञया ||
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम् ।
सर्वेषामविरोधेन पूजाकर्म समार।
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।।
भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचना।
तेसर्वेऽप्यपगच्छन्तु पूजाकर्म करोम्यहम् ॥
ये श्लोक पढ़ते हुए चारों दिशाओं में पीली सरसों छिड़ककर दिग्रक्षण करें।