F दिग रक्षण मंत्र dig rakshanam - bhagwat kathanak
दिग रक्षण मंत्र dig rakshanam

bhagwat katha sikhe

दिग रक्षण मंत्र dig rakshanam

दिग रक्षण मंत्र dig rakshanam

 दिग रक्षण मंत्र dig rakshanam 

दिग् रक्षणम्

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । 
ये भूता विघ्नकर्त्तार: ते नश्यन्तु शिवाज्ञया || 
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम् ।
 सर्वेषामविरोधेन पूजाकर्म समार। 
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । 
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।। 
भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचना। 
तेसर्वेऽप्यपगच्छन्तु पूजाकर्म करोम्यहम् ॥ 

ये श्लोक पढ़ते हुए चारों दिशाओं में पीली सरसों छिड़ककर दिग्रक्षण करें।

 दिग रक्षण मंत्र dig rakshanam 

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3