F पुण्यश्लोकोंका स्मरण punya shlok lyrics - bhagwat kathanak
पुण्यश्लोकोंका स्मरण punya shlok lyrics

bhagwat katha sikhe

पुण्यश्लोकोंका स्मरण punya shlok lyrics

पुण्यश्लोकोंका स्मरण punya shlok lyrics

 पुण्यश्लोकोंका स्मरण punya shlok lyrics

पुण्यश्लोकोंका स्मरण

पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः ।

पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

(पद्मपु० ५१ । ६-७)

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ (आचारेन्दु, पृ० २२)

 पुण्यश्लोकोंका स्मरण punya shlok lyrics

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥

(मार्क० स्मृ०, पृ० ३२)

प्रह्लादनारदपराशरपुण्डरीक

व्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्

पुण्यानिमान् परमभागवतान् नमामि ॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन

पापं प्रणश्यति वृकोदरकीर्तनेन ।

शत्रुर्विनश्यति धनञ्जयकीर्तनेन

माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥

वाराणस्यां भैरवो देवः संसारभयनाशनः ।

अनेकजन्मकृतं पापं स्मरणेन विनश्यति ॥

वाराणस्यां पूर्वभागे व्यासो नारायणः स्वयम् ।

तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ॥

वाराणस्यां पश्चिमे भागे भीमचण्डी महासती ।

तस्याः स्मरणमात्रेण सर्वदा विजयी भवेत् ॥

वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विजः ।

तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥

वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मणः ।

तस्य स्मरणमात्रेण दुःस्वप्नः सुस्वप्नो भवेत् ॥

उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।

प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥

सोमनाथो वैद्यनाथो धन्वन्तरिरथाश्विनौ ।

पञ्चैतान् यः स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥

कपिला कालियोऽनन्तो वासुकिस्तक्षकस्तथा ।

पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥

हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।

पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥

आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वरः । ।

दण्डपाणि: प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥

वसुर्वरुणसोमौ च सरस्वती च सागरः ।

पञ्चैतान् संस्मरेद् यस्तु तृषा तस्य न बाधते ॥ सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः

पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥

रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपिः ।

पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥

विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

(पद्मपुराण)

महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा ।

श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥

मातापितृसहस्राणि पुत्रदाराशतानि च ।

संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥

हर्षस्थानसहस्त्राणि भयस्थानशतानि च।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।

धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥


न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ।

धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।

स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ (आचारेन्दु, पृ० २२में व्यासवचन)

नित्यकर्मस्तुति पूजन मंत्र स्तोत्र की संपूर्ण सूची देखें 

पुण्यश्लोकोंका स्मरण punya shlok lyrics

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3