F श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah - bhagwat kathanak
श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah

bhagwat katha sikhe

श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah

श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah

श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah

श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah



**श्रीमद्भागवतमाहात्म्यम्**  

**प्रथमोऽध्यायः**  

सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।  
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥ १ ॥  

यं प्रव्रजन्तमनुपेतमपेतकृत्यं  
द्वैपायनो विरहकातर आजुहाव ।  
पुत्रेति तन्मयतया तरवोऽभिनेदुः  
स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥  

नैमिषे सूतमासीनमभिवाद्य महामतिम् ।  
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ॥ ३ ॥  

**शौनक उवाच**  

अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ ।  
सूताख्याहि कथासारं मम कर्णरसायनम् ॥ ४ ॥  

भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।  
मायामोहनिरासश्च वैष्णवैः क्रियते कथम् ॥ ५ ॥  

इह घोरे कलौ प्रायो जीवश्चासुरतां गतः ।  
क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम् ॥ ६ ॥  

श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् ।  
कृष्णप्राप्तिकरं शश्वत्साधनं तद्वदाधुना ॥ ७ ॥  

चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसम्पदम् ।  
प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम् ॥ ८ ॥  

**सूत उवाच**  

प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च ।  
सर्वसिद्धान्तनिष्पन्नं संसारभयनाशनम् ॥ ९ ॥  

भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् ।  
तदहं तेऽभिधास्यामि सावधानतया शृणु ॥ १० ॥  

कालव्यालमुखग्रासत्रासनिर्णाशहेतवे ।  
श्रीमद्भागवतं शास्त्रं कलौ कीर्तनेन भाषितम् ॥ ११ ॥  

एतस्मादपरं किंचिन्मनः शुद्ध्यै न विद्यते ।  
जन्मान्तरे भवेत्पुण्यं तदा भागवतं लभेत् ॥ १२ ॥  

परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।  
सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन् ॥ १३ ॥  

शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः ।  
कथासुधां प्रयच्छस्व गृहीत्वैव सुधामिमाम् ॥ १४ ॥  

एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ।  
प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम् ॥ १५ ॥  

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।  
ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह ॥ १६ ॥  

अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृतम् ।  
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा ॥ १७ ॥  

राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः ।  
सत्यलोके तुलां बद्ध्वातोलयत्साधनान्यजः ॥ १८ ॥  

लघून्यन्यानि जातानि गौरवेण इदं महत् ।  
तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः ॥ १९ ॥  

मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।  
पठनाच्छ्रवणात्सद्यो वैकुण्ठफलदायकम् ॥ २० ॥  

सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् ।  
सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥ २१ ॥  

यद्यपि ब्रह्मसम्बन्धाच्छ्रुतमेतत्सुरर्षिणा ।  
सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः ॥ २२ ॥  

**शौनक उवाच**  

लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।  
विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह ॥ २३ ॥  

**सूत उवाच**  

अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् ।  
शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च ॥ २४ ॥  

एकदा हि विशालायां चत्वार ऋषयोऽमलाः ।  
सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम् ॥ २५ ॥  

**कुमारा ऊचुः**  

कथं ब्रह्मन्दीनमुखः कुतश्चिन्तातुरो भवान् ।  
त्वरितं गम्यते कुत्र कुतश्चागमनं तव ॥ २६ ॥  

इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः ।  
तवेदं मुक्तसङ्गस्य नोचितं वद कारणम् ॥ २७ ॥  

**नारद उवाच**  

अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति ।  
पुष्करं च प्रयागं च काशीं गोदावरी तथा ॥ २८ ॥  

हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् ।  
एवमादिषु तीर्थेषु भ्रममाण इतस्ततः ॥ २९ ॥  

नापश्यं कुत्रचिच्छर्म मनः संतोषकारकम् ।  
कलिनाधर्ममित्रेण धरेयं बाधिताधुना ॥ ३० ॥  

सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।  
उदरम्भरिणो जीवा वराकाः कूटभाषिणः ॥ ३१ ॥  

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।  
पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः ॥ ३२ ॥  

तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः ।  
कन्याविक्रयिणो लोभाद्दम्पतीनां च कल्कनम् ॥ ३३ ॥  

आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा ।  
देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः ॥ ३४ ॥  

न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।  
कलिदावानलेनाद्य साधनं भस्मतां गतम् ॥ ३५ ॥  

अट्टशूला जनपदाः शिवशूला द्विजातयः ।  
कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह ॥ ३६ ॥  

एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् ।  
यामुनं तटमापन्नो यत्र लीला हरेरभूत् ॥ ३७ ॥  

तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः ।  
एका तु तरुणी तत्र निषण्णा खिन्नमानसा ॥ ३८ ॥  

वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तावचेतनौ ।  
शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः ॥ ३९ ॥  

दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।  
वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः ॥ ४० ॥  

दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् ।  
मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वचः ॥ ४१ ॥  

**बालोवाच**  

भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।  
दर्शनं तव लोकस्य सर्वथाघहरं परम् ॥ ४२ ॥  

बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति ।  
यदा भाग्यं भवेद्भूरि भवतो दर्शनं तदा ॥ ४३ ॥  

**नारद उवाच**  

कासि त्वं काविमौ चेमा नार्यः काः पद्मलोचनाः ।  
वद देवि सविस्तारं स्वस्य दुःखस्य कारणम् ॥ ४४ ॥  

**बालोवाच**  

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।  
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरी ॥ ४५ ॥  

गङ्गाद्याः सरितश्चेमा मत्सेवार्थं समागताः ।  
तथापि न च मे श्रेयः सेवितायाः सुरैरपि ॥ ४६ ॥  

इदानीं शृणु मद्वार्तां सचित्तस्त्वं तपोधन ।  
वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह ॥ ४७ ॥  

उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता ।  
क्वचित्क्वचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ॥ ४८ ॥  

तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गका ।  
दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम् ॥ ४९ ॥  

वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।  
जाताहं युवती सम्यक्प्रेष्ठरूपा तु साम्प्रतम् ॥ ५० ॥  

इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात् ।  
इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥ ५१ ॥  

जरठत्वं समायातौ तेन दुःखेन दुःखिता ।  
साहं तु तरुणी कस्मात्सुतौ वृद्धाविमौ कुतः ॥ ५२ ॥  

त्रयाणां सहचारित्वाद्वैपरीत्यं कुतः स्थितम् ।  
घटते जरठा माता तरुणौ तनयाविति ॥ ५३ ॥  

अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।  
वद योगनिधे धीमन् कारणं चात्र किं भवेत् ॥ ५४ ॥  

**नारद उवाच**  

ज्ञानेनात्मनि पश्यामि सर्वमेतत्तवानघे ।  
न विषादस्त्वया कार्यो हरिः शं ते करिष्यति ॥ ५५ ॥  

**सूत उवाच**  

क्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः ॥ ५६ ॥  

**नारद उवाच**  

शृणुष्वावहिता बाले युगोऽयं दारुणः कलिः ।  
तेन लुप्तः सदाचारो योगमार्गस्तपांसि च ॥ ५७ ॥  

जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः ।  
इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्यसाधवः ।  
धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा ॥ ५८ ॥  

अस्पृश्यानवलोक्येयं शेषभारकरी धरा ।  
वर्षे वर्षे क्रमाज्जाता मङ्गलं नापि दृश्यते ॥ ५९ ॥  

न त्वामपि सुतैः साकं कोऽपि पश्यति साम्प्रतम् ।  
उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता ॥ ६० ॥  

वृन्दावनस्य संयोगात्पुनस्त्वं तरुणी नवा ।  
धन्यं वृन्दावनं तेन भक्तिर्नृत्यति यत्र च ॥ ६१ ॥  

अत्रेमी ग्राहकाभावान्न जरामपि मुञ्चतः ।  
किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यतेऽनयोः ॥ ६२ ॥  

**भक्तिरुवाच**  

कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः ।  
प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान् ॥ ६३ ॥  

करुणापरेण हरिणाप्यधर्मः कथमीक्ष्यते ।  
इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम् ॥ ६४ ॥  

**नारद उवाच**  

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।  
सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥ ६५ ॥  

यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः ।  
तद्दिनात्कलिरायातः सर्वसाधनबाधकः ॥ ६६ ॥  

दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ।  
न मया मारणीयोऽयं सारङ्ग इव सारभुक् ॥ ६७ ॥  

यत्फलं नास्ति तपसा न योगेन समाधिना ।  
तत्फलं लभते सम्यक्कलौ केशवकीर्तनात् ॥ ६८ ॥  

एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।  
विष्णुरातः स्थापितवान् कलिजानां सुखाय च ॥ ६९ ॥  

कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ।  
पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ॥ ७० ॥  

विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।  
कारिता कणलोभेन कथासारस्ततो गतः ॥ ७१ ॥  

अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।  
तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः ॥ ७२ ॥  

कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ।  
तेऽपि तिष्ठन्ति तपसि तपः सारस्ततो गतः ॥ ७३ ॥  

मनसश्चाजयाल्लोभाद्दम्भात्पाखण्डसंश्रयात् ।  
शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ॥ ७४ ॥  

पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।  
पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने ॥ ७५ ॥  

न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा ।  
एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले ॥ ७६ ॥  

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।  
अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥ ७७ ॥  

**सूत उवाच**  

इति तद्वचनं श्रुत्वा विस्मयं परमं गता ।  
भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक ॥ ७८ ॥  

**भक्तिरुवाच**  

सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः ।  
साधूनां दर्शनं लोके सर्वसिद्धिकरं परम् ॥ ७९ ॥  

जयति जगति मायां यस्य कायाधवस्ते  
वचनरचनमेकं केवलं चाकलय्य ।  
ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं  
सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि ॥ ८० ॥  

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ १ ॥  
श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah


श्रीमद्भागवतमाहात्म्यम् प्रथमोऽध्यायः Shrimadbhagwatmahatmyam prathamodhyayah


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3