F विद्या मित्रं प्रवासेषु श्लोकार्थ- vidya mitram pravaseshu shlok sanskrit hindi arth sahit - bhagwat kathanak
विद्या मित्रं प्रवासेषु श्लोकार्थ- vidya mitram pravaseshu shlok sanskrit hindi arth sahit

bhagwat katha sikhe

विद्या मित्रं प्रवासेषु श्लोकार्थ- vidya mitram pravaseshu shlok sanskrit hindi arth sahit

विद्या मित्रं प्रवासेषु श्लोकार्थ- vidya mitram pravaseshu shlok sanskrit hindi arth sahit
विद्या मित्रं प्रवासेषु श्लोक-
विद्या मित्रं प्रवासेषु श्लोकार्थ- vidya mitram pravaseshu shlok sanskrit hindi arth sahit
विद्या मित्रं प्रवासेषु,भार्या मित्रं गृहेषु च |
व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ||

विद्या मित्रं प्रवासेषु श्लोकार्थ-
ज्ञान यात्रा में,पत्नी घर में, औषध रोगी का तथा धर्म मृतक का ( सबसे बड़ा ) मित्र होता है |


नीचे दिए गए लिंक पर क्लिक करके संस्कृत के बेहतरीन और चर्चित श्लोकों की लिस्ट [सूची] देखें-
नीति श्लोक व शुभाषतानि के सुन्दर श्लोकों का संग्रह- हिंदी अर्थ सहित। }

 

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3