दुर्गासहस्रनामस्तोत्रम् -durga sahastranaam stotram in sanskrit lyrics

  दुर्गासहस्रनामस्तोत्रम् 

दुर्गासहस्रनामस्तोत्रम् -durga sahastranaam stotram in sanskrit lyrics

            ॥ श्रीः ॥

           ॥ श्री दुर्गायै नमः ॥

     ॥ अथ श्री दुर्गासहस्रनामस्तोत्रम् ॥

     नारद उवाच -

कुमार गुणगम्भीर देवसेनापते प्रभो ।

सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ १॥


गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।

मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ॥ २॥


     स्कन्द उवाच -

श‍ृणु नारद देवर्षे लोकानुग्रहकाम्यया ।

यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ ३॥


माता मे लोकजननी हिमवन्नगसत्तमात् ।

मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ ४॥


महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।

स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ ५॥


नगानामधिराजस्तु हिमवान् विरहातुरः ।

स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ ६॥


त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।

प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ ७॥


बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।

सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ ८॥


इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।

तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ ९॥


मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।

तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ १०॥


इत्युक्त्वान्तर्हितायां तु  हृदये स्फुरितं तदा ।

नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ ११॥


मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।

सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ १२॥


दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।

छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ १३॥


ऋषिच्छन्दांसि -

अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः ।

अनुष्टुप् छन्दः । दुर्गाभगवती देवता ।

श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः ।

श्रीभगवत्यै दुर्गायै नमः ।

देवीध्यानम्

ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां

शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।

सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं

ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥


श्री जयदुर्गायै नमः ।

ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।

शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ १॥


अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।

अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ २॥


एकानेकविभागस्था मायातीता सुनिर्मला ।

महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ३॥


काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।

सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता ॥ ४॥


शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।

व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥ ५॥


अनादिनिधनाऽमोघा कारणात्मकलाकुला ।

ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ ६॥


प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।

प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ७॥


सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८॥


अङ्गदादिधरा चैव तथा मुकुटधारिणी ।

सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ ९॥


चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।

महामाया सदुष्पारा मूलप्रकृतिरीशिका ॥ १०॥


संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।

संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ ११॥


प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।

महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ १२॥


अनाद्यनन्तविभवा परार्था पुरुषारणिः ।

सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ १३॥


शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १४॥


पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।

पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ॥ १५॥


जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।

वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ १६॥


क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।

मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ १७॥


प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।

महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ १८॥


व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।

प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ १९॥


सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।

ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ २०॥


अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।

महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ २१॥


महाविमानमध्यस्था महानिद्रा सकौतुका ।

सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ २२॥


अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।

अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ २३॥


ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।

ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ २४॥


व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।

ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ २५॥


धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।

अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ २६॥


ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।

भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ २७॥


महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।

सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ २८॥


महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।

ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ २९॥


संसारशोषिणी चैव पार्वती हिमवत्सुता ।

परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ ३०॥


ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।

अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ ३१॥


सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।

सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ३२॥


वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।

वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ ३३॥


ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।

स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ ३४॥


सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।

पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ ३५॥


शोभावती शाङ्करी च लोला मालाविभूषिता ।

परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ ३६॥


नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।

महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ ३७॥


विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।

पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ ३८॥


दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ ३९॥


आदित्यवर्णा कौमारी मयूरवरवाहिनी ।

पद्मासनगता गौरी महाकाली सुरार्चिता ॥ ४०॥


अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।

विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ ४१॥


महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।

भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ ४२॥


कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ ४३॥


भक्तार्तिशमना भव्या भवभावविनाशिनी ।

सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ ४४॥


पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।

दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ ४५॥


सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।

अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ ४६॥


कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।

निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ ४७॥


ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।

सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ ४८॥


महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।

ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ ४९॥


दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।

योगमाया विभागज्ञा महामोहा गरीयसी ॥ ५०॥


सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः ।

बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ ५१॥


ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ।

हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ ५२॥


वैश्वानरी महाशूला देवसेना भवप्रिया ।

महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ ५३॥


ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।

गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ ५४॥


हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।

जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ ५५॥


सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।

दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ ५६॥


पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।

दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ॥ ५७॥


सर्वभूतहृदिस्था च तथा संसारतारिणी ।

वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ ५८॥


ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।

हिरण्मयी महादात्री संसारपरिवर्तिका ॥ ५९॥


सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।

उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ ६०॥


सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।

सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ ६१॥


जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।

विमानस्था विशोका च शोकनाशिन्यनाहता ॥ ६२॥


हेमकुण्डलिनी काली पद्मवासा सनातनी ।

सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ ६३॥


ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।

व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ ६४॥


क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।

अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ ६५॥


गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।

भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ ६६॥


निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।

स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ ६७॥


परावरविधानज्ञा महापुरुषपूर्वजा ।

परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ ६८॥


विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।

सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ ६९॥


ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।

महाश्रया महामन्त्रा महादेवमनोरमा ॥ ७०॥


व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।

विश्वेश्वरी भगवती सकला कालहारिणी ॥ ७१॥


सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।

प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ ७२॥


कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।

पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ ७३॥


सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।

पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ ७४॥


वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।

मनोहरा महोरस्का तामसी वेदरूपिणी ॥ ७५॥


वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।

योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ ७६॥


विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।

सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ ७७॥


भारती परमानन्दा परावरविभेदिका ।

सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ७८॥


अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।

कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ७९॥


त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।

सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ ८०॥


शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।

इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ ८१॥


गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।

दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ ८२॥


हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।

मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ८३॥


रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।

पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ ८४॥


नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।

महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ ८५॥


वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।

वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ ८६॥


कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।

भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ ८७॥


कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।

यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ ८८॥


शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।

चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ ८९॥


शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।

खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ ९०॥


विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।

शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ ९१॥


जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।

सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ ९२॥


सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।

सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ ९३॥


विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।

शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ ९४॥


निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।

अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ ९५॥


वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।

सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ ९६॥


शाङ्करी शान्तहृदया अहोरात्रविधायिका ।

विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ ९७॥


गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।

सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ ९८॥


सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।

विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ ९९॥


शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।

वनमालाविराजन्ती अनन्तशयनादृता ॥ १००॥


नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।

दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ १०१॥


सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।

सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ १०२॥


मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।

महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ १०३॥


अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।

सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ १०४॥


वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।

विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १०५॥


ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।

मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १०६॥


अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।

अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १०७॥


हिरण्यजननी भीमा हेमाभरणभूषिता ।

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १०८॥


महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।

दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ १०९॥


महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ ११०॥


शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।

चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ १११॥


काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।

त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ ११२॥


नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।

कौशिकी ललिता लीला परावरविभाविनी ॥ ११३॥


वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।

सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ ११४॥


जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।

त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ ११५॥


सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।

सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ ११६॥


ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।

प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ ११७॥


मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।

वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ ११८॥


हिमवन्मेरुनिलया कैलासपुरवासिनी ।

चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ ११९॥


व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।

वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ १२०॥


विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।

श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ १२१॥


महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।

मनीषिणी सुधावाणी वीणावादनतत्परा ॥ १२२॥


श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।

हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ १२३॥


वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।

परावरा वरारोहा सहस्रनयनार्चिता ॥ १२४॥


श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।

श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ १२५॥


श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी ।

रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ १२६॥


सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।

सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ १२७॥


गुणाभिरामा नागारिवाहना निर्जरार्चिता ।

नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ १२८॥


वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी ।

वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ १२९॥


माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।

गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ १३०॥


सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।

एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ १३१॥


धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।

धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ १३२॥


विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।

धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ १३३॥


धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।

कपालिनी शाकलिनी कलाकलितविग्रहा ॥ १३४॥


सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।

कंसप्राणहरा चैव युगधर्मधरा तथा ॥ १३५॥


युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।

स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ १३६॥


आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।

पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ १३७॥


शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।

शतरूपा शतावर्ता वितता रासमोदिनी ॥ १३८॥


सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।

सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ॥ १३९॥


निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।

कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ १४०॥


दाक्षायणी सती चैव भवानी सर्वमङ्गला ।

धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ १४१॥


योगनिद्रा योगभद्रा समुद्रतनया तथा ।

देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ १४२॥


त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।

अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ १४३॥


कुमारलालनासक्ता हरबाहूपधानिका ।

विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ १४४॥


सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।

अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ १४५॥


कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।

कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ १४६॥


सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।

षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ १४७॥


भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।

नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ १४८॥


वामदेवस्तुता चैव कामदा सोमशेखरा ।

दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ १४९॥


स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।

व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।

वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ १५०॥


              फलश्रुतिः

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।

त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ १॥


ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।

बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ २॥


मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।

व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ ३॥


दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।

आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ ४॥


विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।

शुभदं शुभकार्येषु पठतां श‍ृणुतामपि ॥ ५॥


यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।

पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ ६॥


तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।

यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ ७॥


किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।

दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ ८॥


न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।

तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ ९॥


एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।

देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ १०॥


इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।

गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ ११॥


भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।

हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ १२॥


॥ इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close