यतिराज विंशति:
य: स्तुतिं यतिपतिप्रसादनीं
व्याजहार यतिराजविंशतिम् ।
तं प्रपन्नजनचातकाम्बुदं
नैमि सौम्यवरयोगिपुङ्गवम् ॥
श्रीमाधवाङ्घ्रिजलजयद्वयनित्यसेवा
प्रेमाविलाशयपराङ्कुशपादभक्तम् ।
कामादिदोषहरमात्मपदाश्रितानां
रामानुजं यातिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥
श्रीरङ्गराजचरणाम्बुजराजहंसं
श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् ।
श्रीभट्टनाथपरकालमुखाब्जमित्रं
श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥
वाचा यतीन्द्र ! मनसा वपुषा च युष्मत्
पादारविन्दयुगलं भजतां गुरूणाम् ।
कूराधिनाथ-कुरुकेशमुखाद्यपुंसां
पादानुचिन्तनपरस्सततं भवेयम् ॥ ३ ॥
नित्यं यतीन्द्र ! तव दिव्यवपुस्स्मृतौ मे
सक्त्तं मनो भवतुवाग्गुणकीर्तनेऽसौ ।
कृत्यं च दास्यकरणे तु करद्वयस्य
वृत्त्यन्तरेऽस्तु विमुखं करणत्रयं च ॥ ४ ॥
अष्टाक्षराख्यमनुराजपदत्रयार्थ-
निष्ठां ममात्र वितराद्य यतीन्द्र नाथ ।
शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे
हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धि: ॥ ५ ॥
अल्पापि मे न भवदीयपदाब्जभक्ति:
शब्दादिभोगरुचिरन्वहमेधते हा ।
मत्पापमेव हि निदानममुष्य नान्यत्
तद्वारयार्य यतिराज दयैकसिन्धो ! ॥ ६ ॥
वृत्या पशुर्नरवपुस्त्वहमीदृशोऽपि
श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोऽयम् ।
इत्यादरेण कृतिनोऽपि मिथ: प्रवक्तुम्
अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७ ॥
दुःखावहोऽहमनिशं तव दुष्टचेष्टः
शब्दादिभोगनिरतश्शरणागताख्यः ।
त्वत्पादभक्त इव शिष्टजनौघमध्ये
मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः ॥ ८॥
नित्यं त्वहं परिभावामि गुरुं च मन्त्रं
तद्देवतामपि न किञ्चिदहो बिभेमि ।
इत्थं शठोऽप्यशठवद् भवदीये संघे
हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः ॥ ९ ॥
हा हन्त हन्त मनसा क्रियया च वाचा
योऽहं चरामि सततं त्रिविधापचारान् ।
सोऽहं तवाप्रियकरः प्रियकृद्वदेव
कालं नयामि यतिराज ततोऽस्मि मूर्खः ॥ १० ॥
पापे कृते यदि भवन्ति भयानुताप-
लज्जा पुनः करणमस्य कथं घटेत ।
मोहेन मे न भवतीह भयादिलेशः
तस्मात्पुन; पुनरघं यतिराज कुर्वे ॥ ११ ॥
अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्
अन्धः पुरःस्थितमिवाहमवीक्षमाणः ।
कन्दर्पवश्यहृदयस्सततं भवामि
हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥
तापत्रयीजनितदुःखनिपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥
वाचामगोचरमहागुणदेशिकाग्य्र-
कूरादिनाथकथिताखिलनैच्यपात्रम् ।
एषोऽहमेव न पुनर्जगतीदृशस्तत्
रामानुजार्यकरुणैव तु मद्गतिस्ते ॥ १४ ॥
शुद्धात्मयामुनगुरूत्तमकूरनाथ-
भट्टाख्यदेशिकवरोक्त्तसमस्तनैच्यम् ।
अद्यास्त्यसंकुचितमेव मयीह लोके
तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५ ॥
शब्दादिभोगविषया रुचिरस्मदीया
नष्टा भवत्विह भवद्दयया यतीन्द्र ।
त्वद्दासदासगणना चरमावधौ यः
तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः
प्रत्यक्षतामुपदतस्त्विह रङ्गराजः ।
वश्यस्सदा भवति ते यतिराज तस्मात्
शक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥
कालत्रयेऽपि करणत्रयनिर्मिताति
पापक्रियस्य शरणं भगवत्क्षमैव ।
सा च त्वयैव कमलारमणेऽर्थिता यत्
क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥
श्रीमन् यतीन्द्र तव दिव्यपदाब्जसेवां
श्रीशैलनाथकरुणापरिणामदत्ताम् ।
तामन्वहं मम विवर्धय नाथ तस्याः
कामं विरुद्धमखिलं च निवर्तय त्वम् ॥ १९ ॥
विज्ञापनं यदिदमद्य तु मामकीनम्
अङ्गीकुरुष्व यतिराज दयाम्बुराशे ।
अज्ञोऽयमात्मगुणलेशविवर्जितश्च
तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥
इति यतिकुलधुर्यमेधमानैः
श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।
वरवरमुनिमेव चिन्तयन्ती
मतिरियमेति निरत्ययं प्रसादम् ॥
।। इति यतिराज विंशति: ।।
रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं।