यतिराज विंशति:- yatiraja vimsati stotram lyrics

 यतिराज विंशति:

यतिराज विंशति:- yatiraja vimsati stotram lyrics


य: स्तुतिं यतिपतिप्रसादनीं

व्याजहार यतिराजविंशतिम् ।

तं प्रपन्नजनचातकाम्बुदं

नैमि सौम्यवरयोगिपुङ्गवम् ॥


श्रीमाधवाङ्घ्रिजलजयद्वयनित्यसेवा

प्रेमाविलाशयपराङ्कुशपादभक्तम् ।

कामादिदोषहरमात्मपदाश्रितानां

रामानुजं यातिपतिं प्रणमामि मूर्ध्‍ना ॥ १ ॥


श्रीरङ्गराजचरणाम्बुजराजहंसं

श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् ।

श्रीभट्टनाथपरकालमुखाब्जमित्रं

श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥


वाचा यतीन्द्र ! मनसा वपुषा च युष्मत्

पादारविन्दयुगलं भजतां गुरूणाम् ।

कूराधिनाथ-कुरुकेशमुखाद्यपुंसां

पादानुचिन्तनपरस्सततं भवेयम् ॥ ३ ॥


नित्यं यतीन्द्र ! तव दिव्यवपुस्स्मृतौ मे

सक्त्तं मनो भवतुवाग्गुणकीर्तनेऽसौ ।

कृत्यं च दास्यकरणे तु करद्वयस्य

वृत्त्यन्तरेऽस्तु विमुखं करणत्रयं च ॥ ४ ॥


अष्टाक्षराख्यमनुराजपदत्रयार्थ-

निष्ठां ममात्र वितराद्य यतीन्द्र नाथ ।

शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे

हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धि: ॥ ५ ॥


अल्पापि मे न भवदीयपदाब्जभक्ति:

शब्दादिभोगरुचिरन्वहमेधते हा ।

मत्पापमेव हि निदानममुष्य नान्यत्

तद्वारयार्य यतिराज दयैकसिन्धो ! ॥ ६ ॥


वृत्या पशुर्नरवपुस्त्वहमीद‍ृशोऽपि

श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोऽयम् ।

इत्यादरेण कृतिनोऽपि मिथ: प्रवक्तुम्

अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७ ॥


दुःखावहोऽहमनिशं तव दुष्‍टचेष्‍टः

शब्दादिभोगनिरतश्शरणागताख्यः ।

त्वत्पादभक्त इव शिष्‍टजनौघमध्ये

मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः ॥ ८॥


नित्यं त्वहं परिभावामि गुरुं च मन्‍त्रं

तद्देवतामपि न किञ्‍चिदहो बिभेमि ।

इत्थं शठोऽप्यशठवद् भवदीये संघे

हृष्‍टश्‍चरामि यतिराज ततोऽस्मि मूर्खः ॥ ९ ॥


हा हन्त हन्त मनसा क्रियया च वाचा

योऽहं चरामि सततं त्रिविधापचारान् ।

सोऽहं तवाप्रियकरः प्रियकृद्वदेव

कालं नयामि यतिराज ततोऽस्मि मूर्खः ॥ १० ॥


पापे कृते यदि भवन्ति भयानुताप-

लज्जा पुनः करणमस्य कथं घटेत ।

मोहेन मे न भवतीह भयादिलेशः

तस्मात्पुन; पुनरघं यतिराज कुर्वे ॥ ११ ॥


अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्

अन्धः पुरःस्थितमिवाहमवीक्षमाणः ।

कन्दर्पवश्यहृदयस्सततं भवामि

हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥


तापत्रयीजनितदुःखनिपातिनोऽपि

देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।

एतस्य कारणमहो मम पापमेव

नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥


वाचामगोचरमहागुणदेशिकाग्य्र-

कूरादिनाथकथिताखिलनैच्यपात्रम् ।

एषोऽहमेव न पुनर्जगतीद‍ृशस्तत्

रामानुजार्यकरुणैव तु मद्‍गतिस्ते ॥ १४ ॥


शुद्धात्मयामुनगुरूत्तमकूरनाथ-

भट्टाख्यदेशिकवरोक्त्तसमस्तनैच्यम् ।

अद्यास्त्यसंकुचितमेव मयीह लोके

तस्माद्यतीन्द्र करुणैव तु मद्‍गतिस्ते ॥ १५ ॥


शब्दादिभोगविषया रुचिरस्मदीया

नष्‍टा भवत्विह भवद्दयया यतीन्द्र ।

त्वद्दासदासगणना चरमावधौ यः

तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥


श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः

प्रत्यक्षतामुपदतस्त्विह रङ्गराजः ।

वश्यस्सदा भवति ते यतिराज तस्मात्

शक्‍तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥


कालत्रयेऽपि करणत्रयनिर्मिताति

पापक्रियस्य शरणं भगवत्क्षमैव ।

सा च त्वयैव कमलारमणेऽर्थिता यत्

क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥


श्रीमन् यतीन्द्र तव दिव्यपदाब्जसेवां

श्रीशैलनाथकरुणापरिणामदत्ताम् ।

तामन्वहं मम विवर्धय नाथ तस्याः

कामं विरुद्धमखिलं च निवर्तय त्वम् ॥ १९ ॥


विज्ञापनं यदिदमद्य तु मामकीनम्

अङ्गीकुरुष्व यतिराज दयाम्बुराशे ।

अज्ञोऽयमात्मगुणलेशविवर्जितश्‍च

तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥


इति यतिकुलधुर्यमेधमानैः

श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।

वरवरमुनिमेव चिन्तयन्ती

मतिरियमेति निरत्ययं प्रसादम् ॥

।। इति यतिराज विंशति: ।।


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close