F आसीत्पुरन्जनो नाम /Ashita puranjano nam - bhagwat kathanak
आसीत्पुरन्जनो नाम /Ashita puranjano nam

bhagwat katha sikhe

आसीत्पुरन्जनो नाम /Ashita puranjano nam

आसीत्पुरन्जनो नाम /Ashita puranjano nam

 आसीत्पुरन्जनो नाम /Ashita puranjano nam


आसीत्पुरन्जनो नाम राजा राजन वृहच्छ्रवा |
तस्या विज्ञात नामासीत्सखा विज्ञात चेष्टितः ||

एक पुरंजन नाम का राजा था | परमं शरीरं जनयति इति पुरन्जनः || जो अपने कर्मों के अनुसार अनेकों प्रकार के शरीर धारण करें ऐसे जीवात्मा को पुरंजन कहते हैं , पुरन्जन का एक मित्र था , जिसका नाम अभिज्ञात था |
न विज्ञाय जन्मभिः कर्मभिः इति अभिज्ञातः || जिसके जन्म और कर्म का पता नहीं चलता ऐसा परमात्मा ही अभिज्ञात नाम का मित्र है |


 आसीत्पुरन्जनो नाम /Ashita puranjano nam


 आसीत्पुरन्जनो नाम /Ashita puranjano nam


    Ads Atas Artikel

    Ads Center 1

    Ads Center 2

    Ads Center 3