F हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi - bhagwat kathanak
हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi

bhagwat katha sikhe

हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi

हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi

 हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi


हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः |
चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् |
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोगितेरुणे |
कृत्वा प्रतिकृतिं देवीमानुर्चुर्नृप सैकतीम् |

परीक्षित- हेमंत ऋतु का प्रथम मास मार्गशीर्ष में ब्रज की गोपियां कुमारिया ब्रह्म मुहूर्त में जाग जाती ,यमुना मैं स्नान करतीं, बालुका की प्रतिमा बनाती. षोडशोपचार से उनका पूजन करती और प्रार्थना करती |

 हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi


 हेमन्ते प्रथमे मासि /Hēmantē prathamē māsi


    Ads Atas Artikel

    Ads Center 1

    Ads Center 2

    Ads Center 3