F वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē - bhagwat kathanak
वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē

bhagwat katha sikhe

वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē

वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē

 वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē


वत्सान् मुञ्चन् क्वचिदसमये क्रोशसंजात हास: स्तेयं स्वाद्वत्त्यथ दधि पय: कल्पितै: स्तेययोगै:।
मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति,द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान्।१०/८/२९
एक गोपी कहती है मैया तेरो लाल हमारे बछड़ा है छोड़ देह, मैया ने कहा गोपी यह तो अच्छी बात है मेरो लाला तुम्हारी सहायता करै, गोपी कहती है मैया जब गाय दूहने का समय नहीं होता तब यह बछड़ों को छोड़ देता है, जिससे बछड़ा गाय को सबरो दूध पी जाए |

 वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē


 वत्सान् मुञ्चन् क्वचिदसमये /Vatsān muñchan kvacida samyē


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3