अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti

अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti

अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti

 अजराऽमरवत्प्राज्ञो विद्यामर्थञ्च चिन्तयेत्।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।।३।।


प्रसंग:- प्राज्ञमानवस्य परमं कर्त्तव्यं निर्दिशति-.


अन्वयः- प्राज्ञः अजराऽमरवत् विद्याम् अर्थम्, च, चिन्तयेत् मृत्युना, केशेषु गृहीतः इव, धर्मम् आचरेत् ।।३।

व्याख्या- प्राज्ञः = पण्डितः, अजरामरवत् = जरामरणरहितवत्, जरामृत्यू मे कदापि नागमिष्यतः इति मत्वेत्यर्थः, विद्यां = गद्यपद्योभयात्मकं संस्कृतवाम्ङ्मयम्, अर्थञ्च–धनञ्च, चिन्तयेत् = उपार्जयेदित्यर्थः, मृत्युना = कालेन, केशेषु गृहीतः इव = आकृष्टकेश इव, धर्मम् = धर्मकर्म आचरेत् = पालयेत् ।।३।।


भाषा- बुद्धिमान मनुष्य अपने को बुढ़ापा और मृत्यु से रहित समझकर विद्या और धन का उपार्जन करे और मृत्यु मानों सिर पर सवार है-ऐसा समझकर धर्म का पालन करता रहे।।३।।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close