Niti Sangrah all Shloka List /नीति संग्रह- मित्र लाभ:
[ Niti Sangrah all Shloka List ]
नीति संग्रह- मित्र लाभ:
- प्रणम्य नीतिशास्त्र
 - सिद्धिः साध्ये सतामस्तु
 - भारतीयार्यमर्यादां
 - अजराऽमरवत्प्राज्ञो
 - विद्या ददाति विनयं
 - यन्नवे भाजने लग्नः
 - मित्रलाभः सुहृद्भेदो
 - अनेकसंशयोच्छेदि
 - यौवनं धनसम्पतिः
 - कोऽर्थः पुत्रेण जातेन
 - अजातमृतमूर्खाणां
 - देशवंशजनैकोऽपि
 - दाने तपसि शौर्ये च
 - पुण्यतीर्थे कृतं येन
 - अर्थागामो नित्यमरोगिता च
 - यस्य कस्य प्रसूतोऽपि
 - आहारनिद्रा भयसन्ततित्वं
 - धर्मार्थकाममोक्षणां
 - आयुः कर्म च वित्तं च
 - दैवे पुरुषकारे चा
 - अन्यच्च अत्युत्कटैरिहत्यैस्तु
 - उद्योगिनं पुरुषसिंहमुपैति
 - समाश्वासनवागेका
 - यथा टेकेन चक्रेण
 - पूर्वजन्मकृतं कर्म
 - उद्यमेन हि सिद्धयन्ति
 - रूपयौवनसम्पन्ना
 - आचार्यस्त्वस्य यां जातिं
 - हीयते हि मतिस्तात
 - ब्राह्मादिषु विवाहेषु
 - रूपसत्वगुणोपेता
 - इतेरेषु तु शिष्टेषु
 - कीटोऽपि सुमनःसंगा
 - अनिष्टादिष्टलाभेऽपि
 - न संशयमनारुह्य
 - ईर्ष्या घृणी त्वसंतुष्टः
 - न धर्मशास्त्रं पठतीति कारणं
 - अवशेन्द्रियचित्तानां
 - स हि गगनविहारी
 - सहसा विदधीत न क्रिया
 - शंकाभिः सर्वमाक्रान्त
 - काव्यशास्त्राविनोदेन
 - लोभात्क्रोधः प्रभवति
 - न गणस्याग्रतो गच्छे
 - आपदामापतन्तीनां
 - विपदि धैर्यमथा
 - सम्पदि यस्य न हर्षों
 - षड्दोषाः पुरुषेणेह
 - अल्पानामपि वस्तूनां
 - संहतिः श्रेयसी पुंसां
 - माता मित्रं पिता चेति
 - यस्माच्च येन च यथा
 - रोग-शोक-परीताप
 - समानीव आकूतिः
 - धर्मार्थकाममोक्षाणां
 - सर्वमन्यत् परित्यज्य
 - धनानि जीवितञ्चैव
 - यदि नित्यमनित्येन
 - शशिदिवाकरयोर्ग्रहपीडनं
 - यानि कानि च मित्राणि
 - भक्ष्यभक्षकयोः प्रीति
 - अज्ञातकुलशीलस्य
 - तावद भयस्य भेतव्यं
 - जातिमात्रेण किं
 - अरावप्युचितं कार्य
 - तृणानि भूमिरुदकं
 - सर्वहिंसानिवृत्ता
 - एक एव सुहृद्धर्मो
 - यत्र विद्वज्जनो नास्ति
 - अयं निजः परो वेति
 - न कश्चित्कस्यचिन्मित्रं
 - आपत्सु मित्रं जानीयाद्
 - उत्सवे व्यसने चैव
 - सुहृदां हितकामानां
 - अपराधो न मेऽस्तीति
 - दीपनिर्वाण गन्धञ्च
 - परोक्षे कार्यहन्तारं
 - संलापितानां मधुरैर्वचोभि
 - उपकारिणि विश्रब्धे
 - प्राक्पादयोः पतति खादति
 - दुर्जनः प्रियवादी च
 - त्रिभिर्वस्त्रिभिर्मासै
 - दुर्जनः परिहर्तव्यो
 - द्रवत्वात्सर्वलोहानां
 - किञ्च नारिकेलसमाकारा
 - शुचित्वं त्यागिता शौर्य
 - रहस्यभेदो याच्या च
 - पटुत्वं सत्यवादित्वं
 - मनस्यन्यद्वचस्यन्यत्
 - ददाति प्रतिगृह्णाति
 - स्थानमुत्सृज्य गच्छन्ति
 - चलत्येकेन पादेन
 - परोपदेशे पण्डित्यं
 - यस्मिन्देशे न सम्मानो
 - गुरुरग्निर्द्विजातीनां
 - सुहृदि निरन्तरचित्ते
 - धनवान्बलबाँल्लोके
 - अर्थेन तु विहीनस्य
 - यस्यार्थास्तस्य मित्राणि
 - तानीन्द्रियाण्य विकलानि
 - दारिद्रयाध्रियमेति ह्रीपरिगतः
 - अर्थनाशं मनस्तापं
 - सेवेव मानमखिलं
 - रोगी चिरप्रवासी
 - लोभेन बुद्धिश्चलति
 - क्षणेनाग्नौ क्षणेनाप्सु
 - असेवितेश्वरद्वार
 - को धर्मो भूतदया
 
भागवत कथा की पीडीएफ पाने के लिए नीचे दिए गए लिंक पर क्लिक करें-
दृष्टान्त महासागर के सभी दृष्टांतो की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके। -click- drishtant mahasagar list
भागवत कथा ऑनलाइन प्रशिक्षण केंद्र- भागवत कथा सीखने के लिए अभी आवेदन करें- 



