परोपदेशे पण्डित्यं /paro padeshe pandityam shloka niti

 परोपदेशे पण्डित्यं /paro padeshe pandityam shloka niti

परोपदेशे पण्डित्यं /paro padeshe pandityam shloka niti

परोपदेशे पण्डित्यं सर्वेषां सुकरं नृणाम् ।

धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ।।६२।।


प्रसंग:- उपदेशापेक्षयाचरणस्य महत्वं प्रतिपादयति-


अन्वयः- सर्वेषां नृणां परोपदेशे पाण्डित्यं सुकरं, धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः भवति।।६२।।


व्याख्या- सर्वेषां नृणाम् परस्मै परस्य वा उपदेशः तस्मिन् पाण्डित्यं सुकरं सुलभं भवतीति शेषः, किन्तु धर्मे = धर्मविषये, स्वीयम् = स्वकीयं अनुष्ठानम् आचरणं कस्यचित् एव महात्मनः भवति । परोपदेष्टारः बहवः सन्ति, आचरणपरायणास्तु विरला एव भवन्तीति भावः ।।६२।।


भाषा-दूसरो को उपदेश देने में पाण्डित्य समझना सहज है किन्तु अपने धर्म का स्वयं आचरण बिरला ही कोई महात्मा करता है।।६२ ।।

नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 परोपदेशे पण्डित्यं /paro padeshe pandityam shloka niti


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close