धर्मार्थकाममोक्षणां /dharmartha kam mokshanam shloka niti

 धर्मार्थकाममोक्षणां /dharmartha kam mokshanam shloka niti 

धर्मार्थकाममोक्षणां /dharmartha kam mokshanam shloka niti

धर्मार्थकाममोक्षणां यस्यैकोऽपि न विद्यते।

अजागलस्तनस्येव तस्य जन्म निरर्थकम् ।।१७।


प्रसंग:- कस्य जन्मनिरर्थकमिति उत्तरयति -


अन्वयः - यस्य धर्मा काममोक्षाणाम् एकः अपि न विद्यते अजागलस्तनस्य इव तस्य जन्म निरर्थकं (भवति) ।।१७।।


व्याख्या- यस्य परुषस्य, धर्मश्च अर्थश्च कामश्च मोक्षश्च ते तथोक्ताः तेषां धर्मार्थकाममोक्षाणां धर्मादिचतुर्णा मध्ये, एकः अपि न विद्यते अजा-छागी तस्याः गलस्थितस्य स्तनस्य इव, तस्य उक्तप्रकारकस्य पुरुषस्य जन्म निरर्थकम भवति ।।१७।

भाषा - धर्म अर्थ काम और मोक्ष इन चारों पुरुषार्थों में जिसमें एक भी नहीं होता उसका जन्म बकरी के गले में लटकनेवाले स्तन के समान निरर्थक होता है।

 नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

 धर्मार्थकाममोक्षणां /dharmartha kam mokshanam shloka niti 

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close