F यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti - bhagwat kathanak
यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

bhagwat katha sikhe

यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

 यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः ।

यस्यार्थः सः पुमाँल्लोके यस्यार्थः स हि पण्डितः । १६८।।


प्रसंग:- धनस्य सर्वार्थसाधकतां निरूपयति-


अन्वयः- लोके यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धव यस्य अर्थः सः पुमान्, यस्य अर्थः स हि पण्डितः ।।६८।।


व्याख्या- लोके यस्य यस्य निकटे अर्थाः तस्य एव मित्राणि = सहृदः, अर्थाः तस्य एव बान्धवाः = मित्रादयः जायन्ते, लोके यस्य निकटे अर्थः स पमान = पूरुषः, इति गण्यते इत्यर्थः । किमन्यत यस्य अर्थः स एव मर्खः सन्नपि पण्डितो भवतीति भावः ।।६८।।


भाषा- और भी संसार में जिसके पास धन है उसी के मित्र हुआ करते हैं. उसी के बान्धव (

नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक  करके। -clickNiti Sangrah all Shloka List

रिश्तेदार) हुआ करते हैं और लोक में भी वही पुरूष तथा पण्डित कहा जाता है जिसके पास धन रहता है ।।६८।।


 यस्यार्थास्तस्य मित्राणि /yasyarthasya tasya mitrena shloka niti

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3